< 마가복음 2 >

1 수 일 후에 예수께서 다시 가버나움에 들어가시니 집에 계신 소문이 들린지라
tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭe sa gṛha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavo lokā āgatya samupatasthuḥ,
2 많은 사람이 모여서 문 앞에라도 용신할 수 없게 되었는데 예수께서 저희에게 도를 말씀하시더니
tasmād gṛhamadhye sarvveṣāṁ kṛte sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkāle sa tān prati kathāṁ pracārayāñcakre|
3 사람들이 한 중풍병자를 네 사람에게 메워 가지고 예수께로 올새
tataḥ paraṁ lokāścaturbhi rmānavairekaṁ pakṣāghātinaṁ vāhayitvā tatsamīpam āninyuḥ|
4 무리를 인하여 예수께 데려갈 수 없으므로 그 계신 곳의 지붕을 뜯어 구멍을 내고 중풍병자의 누운 상을 달아내리니
kintu janānāṁ bahutvāt taṁ yīśoḥ sammukhamānetuṁ na śaknuvanto yasmin sthāne sa āste taduparigṛhapṛṣṭhaṁ khanitvā chidraṁ kṛtvā tena mārgeṇa saśayyaṁ pakṣāghātinam avarohayāmāsuḥ|
5 예수께서 저희의 믿음을 보시고 중풍환자에게 이르시되 소자야 네 죄 사함을 받았느니라 하시니
tato yīśusteṣāṁ viśvāsaṁ dṛṣṭvā taṁ pakṣāghātinaṁ babhāṣe he vatsa tava pāpānāṁ mārjanaṁ bhavatu|
6 어떤 서기관들이 거기 앉아서 마음에 의논하기를
tadā kiyanto'dhyāpakāstatropaviśanto manobhi rvitarkayāñcakruḥ, eṣa manuṣya etādṛśīmīśvaranindāṁ kathāṁ kutaḥ kathayati?
7 이 사람이 어찌 이렇게 말하는가 참람하도다 오직 하나님 한 분 외에는 누가 능히 죄를 사하겠느냐
īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āste?
8 저희가 속으로 이렇게 의논하는 줄을 예수께서 곧 중심에 아시고 이르시되 어찌하여 이것을 마음에 의논하느냐
itthaṁ te vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta etāni vitarkayatha?
9 중풍병자에게 네 죄 사함을 받았느니라 하는 말과 일어나 네 상을 가지고 걸어가라 하는 말이 어느 것이 쉽겠느냐
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|
10 그러나 인자가 땅에서 죄를 사하는 권세가 있는 줄을 너희로 알게 하려 하노라 하시고 중풍병자에게 말씀하시되
kintu pṛthivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, etad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātine kathayāmāsa)
11 내가 네게 이르노니 일어나 네 상을 가지고 집으로 가라 하시니
uttiṣṭha tava śayyāṁ gṛhītvā svagṛhaṁ yāhi, ahaṁ tvāmidam ājñāpayāmi|
12 그가 일어나 곧 상을 가지고 모든 사람 앞에서 나가거늘 저희가 다 놀라 영광을 하나님께 돌리며 가로되 우리가 이런 일을 도무지 보지 못하였다 하더라
tataḥ sa tatkṣaṇam utthāya śayyāṁ gṛhītvā sarvveṣāṁ sākṣāt jagāma; sarvve vismitā etādṛśaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitveśvaraṁ dhanyamabruvan|
13 예수께서 다시 바닷가에 나가시매 무리가 다 나아왔거늘 예수께서 저희를 가르치시니라
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|
14 또 지나가시다가 알패오의 아들 레위가 세관에 앉아 있는 것을 보시고 저에게 이르시되 나를 좇으라 하시니 일어나 좇으니라
atha gacchan karasañcayagṛha upaviṣṭam ālphīyaputraṁ leviṁ dṛṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|
15 그의 집에 앉아 잡수실 때에 많은 세리와 죄인들이 예수와 그 제자들과 함께 앉았으니 이는 저희가 많이 있어서 예수를 좇음이러라
anantaraṁ yīśau tasya gṛhe bhoktum upaviṣṭe bahavaḥ karamañcāyinaḥ pāpinaśca tena tacchiṣyaiśca sahopaviviśuḥ, yato bahavastatpaścādājagmuḥ|
16 바리새인의 서기관들이 예수께서 죄인과 세리들과 함께 잡수시는 것을 보고 그 제자들에게 이르되 어찌하여 세리와 죄인들과 함께 먹는가
tadā sa karamañcāyibhiḥ pāpibhiśca saha khādati, tad dṛṣṭvādhyāpakāḥ phirūśinaśca tasya śiṣyānūcuḥ karamañcāyibhiḥ pāpibhiśca sahāyaṁ kuto bhuṁkte pivati ca?
17 예수께서 들으시고 저희에게 이르시되 건강한 자에게는 의원이 쓸 데 없고 병든 자에게라야 쓸 데 있느니라 내가 의인을 부르러 온 것이 아니요 죄인을 부르러 왔노라 하시니라
tadvākyaṁ śrutvā yīśuḥ pratyuvāca, arogilokānāṁ cikitsakena prayojanaṁ nāsti, kintu rogiṇāmeva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu mano vyāvarttayituṁ pāpina eva|
18 요한의 제자들과 바리새인들이 금식하고 있는지라 혹이 예수께 와서 말하되 요한의 제자들과 바리새인의 제자들은 금식하는데 어찌하여 당신의 제자들은 금식하지 아니하나니까
tataḥ paraṁ yohanaḥ phirūśināñcopavāsācāriśiṣyā yīśoḥ samīpam āgatya kathayāmāsuḥ, yohanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nopavasanti kiṁ kāraṇamasya?
19 예수께서 저희에게 이르시되 혼인집 손님들이 신랑과 함께 있을 때에 금식할 수 있느냐 신랑과 함께 있을 동안에는 금식할 수 없나니
tadā yīśustān babhāṣe yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ te kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|
20 그러나 신랑을 빼앗길 날이 이르리니 그 날에는 금식할 것이니라
yasmin kāle tebhyaḥ sakāśād varo neṣyate sa kāla āgacchati, tasmin kāle te janā upavatsyanti|
21 생베 조각을 낡은 옷에 붙이는 자가 없나니 만일 그렇게 하면 기운 새것이 낡은 그것을 당기어 해어짐이 더하게 되느니라
kopi janaḥ purātanavastre nūtanavastraṁ na sīvyati, yato nūtanavastreṇa saha sevane kṛte jīrṇaṁ vastraṁ chidyate tasmāt puna rmahat chidraṁ jāyate|
22 새 포도주를 낡은 가죽부대에 넣는 자가 없나니 만일 그렇게 하면 새 포도주가 부대를 터뜨려 포도주와 부대를 버리게 되리라 오직 새 포도주는 새 부대에 넣느니라 하시니라
kopi janaḥ purātanakutūṣu nūtanaṁ drākṣārasaṁ na sthāpayati, yato nūtanadrākṣārasasya tejasā tāḥ kutvo vidīryyante tato drākṣārasaśca patati kutvaśca naśyanti, ataeva nūtanadrākṣāraso nūtanakutūṣu sthāpanīyaḥ|
23 안식일에 예수께서 밀밭 사이로 지나가실새 그 제자들이 길을 열며 이삭을 자르니
tadanantaraṁ yīśu ryadā viśrāmavāre śasyakṣetreṇa gacchati tadā tasya śiṣyā gacchantaḥ śasyamañjarīśchettuṁ pravṛttāḥ|
24 바리새인들이 예수께 말하되 보시오 저희가 어찌하여 안식일에 하지 못할 일을 하나이까
ataḥ phirūśino yīśave kathayāmāsuḥ paśyatu viśrāmavāsare yat karmma na karttavyaṁ tad ime kutaḥ kurvvanti?
25 예수께서 가라사대 다윗이 자기와 및 함께 한 자들이 핍절되어 시장할 때에 한 일을 읽지 못하였느냐
tadā sa tebhyo'kathayat dāyūd tatsaṁṅginaśca bhakṣyābhāvāt kṣudhitāḥ santo yat karmma kṛtavantastat kiṁ yuṣmābhi rna paṭhitam?
26 그가 아비아달 대제사장 때에 하나님의 전에 들어가서 제사장 외에는 먹지 못하는 진설병을 먹고 함께 한 자들에게도 주지 아니하였느냐
abiyātharnāmake mahāyājakatāṁ kurvvati sa kathamīśvarasyāvāsaṁ praviśya ye darśanīyapūpā yājakān vinānyasya kasyāpi na bhakṣyāstāneva bubhuje saṅgilokebhyo'pi dadau|
27 또 가라사대 안식일은 사람을 위하여 있는 것이요 사람이 안식일을 위하여 있는 것이 아니니
so'paramapi jagāda, viśrāmavāro manuṣyārthameva nirūpito'sti kintu manuṣyo viśrāmavārārthaṁ naiva|
28 이러므로 인자는 안식일에도 주인이니라
manuṣyaputro viśrāmavārasyāpi prabhurāste|

< 마가복음 2 >