< Abhagalatia 5 >

1 Kristo achisulumuye koleleki eswe chibhe bhebhule. Mbe kutyo, nimukomele musige kubhoywa lindi mubhugaya.
khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|
2 Lola, anye Paulo, enibhabhwila ati emwe mukasalwa, Kristo atakubhongeshako chinu kwa injila yona yona iliya.
paśyatāhaṁ paulo yuṣmān vadāmi yadi chinnatvaco bhavatha tarhi khrīṣṭena kimapi nopakāriṣyadhve|
3 Ona, enimubhwila bhuli mulume unu asalilwe ati kendibhwa agumishe ebhilagilo bhyone.
aparaṁ yaḥ kaścit chinnatvag bhavati sa kṛtsnavyavasthāyāḥ pālanam īśvarāya dhārayatīti pramāṇaṁ dadāmi|
4 Muli alela na Kristo, emwe bhanu “omwenda okuyanwa obhulengelesi” mu bhilagilo. Muguye okusoka mu chigongo.
yuṣmākaṁ yāvanto lokā vyavasthayā sapuṇyībhavituṁ ceṣṭante te sarvve khrīṣṭād bhraṣṭā anugrahāt patitāśca|
5 Okubha eswe kubhwo Mwoyo, no kwikilisha echilindilila okwiikanya kwo bhulengelesi.
yato vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahe|
6 Okubha mu Kristo Yesu okusalwa kutana nsonga yona yona. Ni kwikilisha kunu okukola emilimu mu kwenda.
khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu premnā saphalo viśvāsa eva guṇayuktaḥ|
7 Mwaliga nimubhilima kisi. Niga unu abhaganyishe musige okungwa ebhye chimali?
pūrvvaṁ yūyaṁ sundaram adhāvata kintvidānīṁ kena bādhāṁ prāpya satyatāṁ na gṛhlītha?
8 Obhukongya obhwo bhutasokele kwoyo abhabhilikiye emwe.
yuṣmākaṁ sā mati ryuṣmadāhvānakāriṇa īśvarānna jātā|
9 Echifwimbya chitoto echifwimbya litonge lyona.
vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jasayate|
10 Nili no bhwiikanya nemwe ku Latabhugenyi ati mutalibha no kwiganilisha kwa injila yona yona. Munu wone wone unu kabhanyasha niwe aligega intambala yeye mwenene, wone wone uliya.
yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁse; kintu yo yuṣmān vicāralayati sa yaḥ kaścid bhavet samucitaṁ daṇḍaṁ prāpsyati|
11 Bhaili, labha anye enigendelela okwiigisha omusango gwo kusalwa, ni kulwaki nichanyasibhwa? Mbe kwo musango ogwo chinu chili chikujulo cho musalabha echinyamulwa.
parantu he bhrātaraḥ, yadyaham idānīm api tvakchedaṁ pracārayeyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkṛte kruśaṁ nirbbādham abhaviṣyat|
12 Bhanu abhabhetimatya kubheile bhabhasokemo bheyaule.
ye janā yuṣmākaṁ cāñcalyaṁ janayanti teṣāṁ chedanameva mayābhilaṣyate|
13 Nyamuanga abhabhilikiye emwe, bhaili, mubhe ne chibhule. Nawe echibhule chemwe chisigega okukolela omubhili. Nawe mu kwendana mukolanilega emwe abhenela.
he bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhve kintu tatsvātantryadvāreṇa śārīrikabhāvo yuṣmān na praviśatu| yūyaṁ premnā parasparaṁ paricaryyāṁ kurudhvaṁ|
14 Kwo kubha ebhilagilo bhyone ebhikumilila mu musango gumwi; nigwo gunu “Omwende omwikashanya wao lwa kutyo owiyenda awe mwenene.”
yasmāt tvaṁ samīpavāsini svavat prema kuryyā ityekājñā kṛtsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|
15 Nawe labha mukalumana no kulyana, mwangalile mutaja kumalana emwe kwemwe.
kintu yūyaṁ yadi parasparaṁ daṁdaśyadhve 'śāśyadhve ca tarhi yuṣmākam eko'nyena yanna grasyate tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|
16 Enaika ati, mulibhatilega mu mwoyo, musigega kukumisha okuligila kwo mubhili.
ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|
17 Kwo kubha omubhili oguligila nigulwana no Mwoyo, no Mwoyo okuligila nigulwana no mubhili. Okubha ebhyo ebhilwana bhuli umwi no undi. Omusingwa okukola bhinu omwenda.
yataḥ śārīrikābhilāṣa ātmano viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayorubhayoḥ parasparaṁ virodho vidyate tena yuṣmābhi ryad abhilaṣyate tanna karttavyaṁ|
18 Nawe labha mukatangasibhwa no Mwoyo, mutakutungwa ne bhilagilo.
yūyaṁ yadyātmanā vinīyadhve tarhi vyavasthāyā adhīnā na bhavatha|
19 Mbe oli ebhikolwa bhyo mubhili bhili abhwelu. Nibhyo bhinu obhulomesi, obhujabhi, lungwe,
aparaṁ paradāragamanaṁ veśyāgamanam aśucitā kāmukatā pratimāpūjanam
20 okulamya ebhisusano, okuloga, obhusoko, inyombo, lifuwa, lisungu, olwango, isolole, okwitemyako,
indrajālaṁ śatrutvaṁ vivādo'ntarjvalanaṁ krodhaḥ kalaho'naikyaṁ
21 olwiso, obhutamiji, obhululu na bhinu bhili lwebhyo. Kwibhyo enibhabhwila ati, bhanu abhakola ebhyejabho ebhyo bhatalingila mu bhukama bhwa Nyamuanga.
pārthakyam īrṣyā vadho mattatvaṁ lampaṭatvamityādīni spaṣṭatvena śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyate ye janā etādṛśāni karmmāṇyācaranti tairīśvarasya rājye'dhikāraḥ kadāca na lapsyate|
22 Nawe amatwasho go Mwoyo ni ganu okwenda, okukondelelwa, omulembe, okwigumilisha, obhwila, obhufula, elikilisha,
kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā
23 obhwololo, no kwibhalilila. Kwibhyo bhitalio bhilagilo.
parimitabhojitvamityādīnyātmanaḥ phalāni santi teṣāṁ viruddhā kāpi vyavasthā nahi|
24 Abho bhali bha Kristo Yesu bhabhambile omubhili ku musalabha amwi no kuligila okubhibhi na inamba.
ye tu khrīṣṭasya lokāste ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśe nihatavantaḥ|
25 Labha chikabha bhaanga kubhwo Mwoyo, mbe chilibhatega kubhwo Mwoyo.
yadi vayam ātmanā jīvāmastarhyātmikācāro'smābhiḥ karttavyaḥ,
26 Chisigega okwilata, chisige okwisambya bhuli umwi no wejabho, nolwo okwilolela olwiso.
darpaḥ parasparaṁ nirbhartsanaṁ dveṣaścāsmābhi rna karttavyāni|

< Abhagalatia 5 >