< Umatiyu 22 >

1 Yeso ma kuri ma wuzi we tizze ma bati we ire imum magu.
anantaraṁ yīśuḥ punarapi dr̥ṣṭāntēna tān avādīt,
2 Adi bati tigomo ta Asere nan ure ugomo desa ma wuzi vana umeme igab.
svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān,
3 Matumi anu utarsa umeme wa titi andesa aboo we wa ēh ahira igab me andesa aboo.
kintu tē samāgantuṁ nēṣṭavantaḥ|
4 Makuri ma tumi are anu tarsa umeme ukure, magun we, ka bukani we mamu mara ubara imumare a wesi ina wan bige be sa a inta bini akura, vat a mara ubara ukodi nyani ayeni igab me.
tatō rājā punarapi dāsānanyān ityuktvā prēṣayāmāsa, nimantritān vadata, paśyata, mama bhējyamāsāditamāstē, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
5 A' ani me wa game uwna uni cheni, wa dusa we imum iwe, uye madusa me uru uye madusa uziza adadu.
tathapi tē tucchīkr̥tya kēcit nijakṣētraṁ kēcid vāṇijyaṁ prati svasvamārgēṇa calitavantaḥ|
6 Ukasu me wa miki arere una akura me, wa duri we wa hoo we.
anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|
7 Ugomo ma wu iriba, ma tuburko anani kara nini kono numeme, wa ka huna an desa wa wuza me anime wa punsi ku pin me vat.
anantaraṁ sa nr̥patistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā tēṣāṁ nagaraṁ dāhayāmāsa|
8 Magun in nanu utarsa umeme, nigura me na cukuno nigora an desa aboo we ni da wa ha nam ba.
tataḥ sa nijadāsēyān babhāṣē, vivāhīyaṁ bhōjyamāsāditamāstē, kintu nimantritā janā ayōgyāḥ|
9 Barki anime hanani ana tukun ani pin, boo ni vat adesa ya kem, wa ē anigora me.
tasmād yūyaṁ rājamārgaṁ gatvā yāvatō manujān paśyata, tāvataēva vivāhīyabhōjyāya nimantrayata|
10 Anu tarsa umeme wa dusa utarsa uti naa, wa urso vat an desa we kem ana aburi nan ariri vat a urso we a ēni, ahira anigora a myinca ina ganu.
tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata|
11 Sa ugomo ma ribe u ira unigora ma iri ure unu da ma suki udibi u aye unigora ba.
tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād,
12 Ugomo ma gun me, unu-ubu aneni wa aye bame sarki udibi unigoraa unu me da kem imum i buka ba.
hē mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tēna sa niruttarō babhūva|
13 Ugomo magun inanu utarsa umeme, tirani me tibuna nan tari i vengime anyimo mare mabibiti abini me adi shi a rummizi ahini.
tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|
14 Atiti anu gwardang anyimo aweme azauka ana acin.
itthaṁ bahava āhūtā alpē manōbhimatāḥ|
15 Mafarisawa wa gomirka imumu i gebe sa idi cara tizemeni.
anantaraṁ phirūśinaḥ pragatya yathā saṁlāpēna tam unmāthē pātayēyustathā mantrayitvā
16 Wa tumi anu tarsa umeme ahira mer nan adesa wa zinan Hiridus, wa gu, unu ubu haru ti rusawe una kadure mani, uzini udungara tize ta Asere gwem barki wa zika kodavi.
hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|
17 Bukan duru imumme sa wa ira, ya wuna uri ti nya imumme sa izi ikasari nani ani.
ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|
18 Sa yeso ma tinka imumu imu riba mu weme, ma gun we nyanini wuna inyara imansam shi ana mu riba muburyi.
tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē?
19 Bezi mi ikirfi, wa dusa wa ēn me in bikirfi.
tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānītē
20 Yeso magun we, ihuri igeme nan niza ini geme na veni.
sa tān papraccha, atra kasyēyaṁ mūrtti rnāma cāstē? tē jagaduḥ, kaisarabhūpasya|
21 Wagun me, ni kaisar nini ba magun we, nyani kaisar imum be sa izi i kaisar Asere imum be sa izi ya Asere.
tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
22 Sa wa kunna anime, wa kunna biyau wa dusa we.
iti vākyaṁ niśamya tē vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
23 Uwui uginome mara masa dukiya wa (an desa wa gusa, ingi wa wono uka hira uzoni) wa ē ahira ameme, wa ikime.
tasminnahani sidūkinō'rthāt śmaśānāt nōtthāsyantīti vākyaṁ yē vadanti, tē yīśērantikam āgatya papracchuḥ,
24 Wagun me, unubu musa magun, ingi unu ma wono da ma ceki uye aduma ba, uhenu me madi cukuno nan uneme anime barki ma yoo uhenu ahana.
hē gurō, kaścinmanujaścēt niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
25 A wuzi aye anu usunare ahana aruma ani henu nu weme, unu utuba ma wuzi ya sa ma wono barki da ma yooba ma ceki uhenu umemeni uneme.
kintvasmākamatra kē'pi janāḥ saptasahōdarā āsan, tēṣāṁ jyēṣṭha ēkāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakālē svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
26 Ane ani unu ukureme ma wuzi nan unu utaru me, awuzi anime uka biki unu su sunareme.
tatō dvitīyādisaptamāntāśca tathaiva cakruḥ|
27 Sa wa mara uwuza ugino me, une madusa ma wi.
śēṣē sāpī nārī mamāra|
28 Uwui uhira a yimo iwono, une wa aveni madi zi anyimo aweme anu usunare uginome barki vat uwe wa wuzi aya nan me.
mr̥tānām utthānasamayē tēṣāṁ saptānāṁ madhyē sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaēva tāṁ vyavahan|
29 Yeso makabirkawe magun, ya camani barki sa ida rusani tize ta Asere ba, ida kuri irusi shi ubari Asere ba.
tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
30 Barki uwui uhira anyimo iwono, anyā azoni uwuza anyā uzoni, ti di cukuno kasi ibe ika dura ka Asere sa wara aseseri.
utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti|
31 Abanga uhira anyimo iwono, dayamu iraba imum me sa Asere a gushiba agi.
aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ,
32 Mimani Asere aweme ma vengize dā anu zatu uvengize waniba.
"ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara: , sa mr̥tānāmīśvarō nahi|
33 Sa anu wa kunna anime, wa kunna biyau ini mumme.
iti śrutvā sarvvē lōkāstasyōpadēśād vismayaṁ gatāḥ|
34 Mafarisawa sa wa kunna mā maran in masadukiyawe, ba wa urno.
anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ēkatra militavantaḥ,
35 Unu inde anyimo aweme, ure unu bezi urusa barki ma mansa me ma iki magu.
tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,
36 Unu dungara, nyanini itteki in nikara anyimo tize ta Asere.
hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā?
37 Yeso magun me, hem in na Asere aweme ini riba iwe me me vat nan nice nuweme.
tatō yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau paramēśvarē prīyasva,
38 Ine ini imumu idan dan in nu tuba.
ēṣā prathamamahājñā| tasyāḥ sadr̥śī dvitīyājñaiṣā,
39 I kure izi gusi ituba ini, hem inu henu uweme gusi nice nuweme.
tava samīpavāsini svātmanīva prēma kuru|
40 Ahira imum kare kagino vat tize ta Asere nan ta anu dungara ta hem in.
anayō rdvayōrājñayōḥ kr̥tsnavyavasthāyā bhaviṣyadvaktr̥granthasya ca bhārastiṣṭhati|
41 Datti afarisawa wa uri ahira a inde, ba yeso ma iki we.
anantaraṁ phirūśinām ēkatra sthitikālē yīśustān papraccha,
42 Magun we i ciram aveni, mi vana aveni ba wagun me vana udauda mani.
khrīṣṭamadhi yuṣmākaṁ kīdr̥gbōdhō jāyatē? sa kasya santānaḥ? tatastē pratyavadan, dāyūdaḥ santānaḥ|
43 Yeso magun we, aneni Me Dauda me unu bari u bi be biriri ba Asere ma kuri magu.
tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati?
44 Asere agunka Asere am, cukuno a tari tinare tum, indi tari we aseseri ade sa wada nyara u ira uweba.
yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati?
45 Ingi Dauda matita Asere anime, adi wu aneni ma cukuno vana umeme.
tadānīṁ tēṣāṁ kōpi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknōt;
46 Ba desa ma kuri mā buki tize, abini me unu iriba ihu mazoni sa madi kuri ma iki me iri mum.
taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat|

< Umatiyu 22 >