< Maka 13 >

1 Jesu n den ǹani u TIENU diegu nni o ŋoadikaaba siiga yendo den yedi o, canbaa, diidi ban maa li dieli ne leni ya tana.
anantaraṁ mandirād bahirgamanakāle tasya śiṣyāṇāmekastaṁ vyāhṛtavān he guro paśyatu kīdṛśāḥ pāṣāṇāḥ kīdṛk ca nicayanaṁ|
2 JESU den yed: a nua ban maa ya dieciama? bi kan ŋa tanli ba kuli n ya maa li lieli po ki nan ka paadi ki ba.
tadā yīśustam avadat tvaṁ kimetad bṛhannicayanaṁ paśyasi? asyaikapāṣāṇopi dvitīyapāṣāṇopari na sthāsyati sarvve 'dhaḥkṣepsyante|
3 Jesu den kali olife juali po ki tiegi u TIENU diegu. Lani Pieli Jaka leni Andilebebe den buali o ya bualu n tie na:
atha yasmin kāle jaitungirau mandirasya sammukhe sa samupaviṣṭastasmin kāle pitaro yākūb yohan āndriyaścaite taṁ rahasi papracchuḥ,
4 waani ti laa bonla n ba ti cua ya yogunu, leni ya maalima n ba waani ti laa bonla kuli n ba tieni ya yogunu.
etā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 Lani Jesu den yedi ba: fangi mani yi yula ke nilo ba n da boandi yi;
tato yāśustān vaktumārebhe, kopi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 kelima bi niba boncianla ba ti cua n yeli nni ki yedi mini n tie uTIENU. Bi ba boandi bi niba boncianla.
yataḥ khrīṣṭohamiti kathayitvā mama nāmnāneke samāgatya lokānāṁ bhramaṁ janayiṣyanti;
7 Yi ya ti gbadi ke bi maadi bu toabu maama leni bu toabu laabali yin da yagi mani yi yama, kelima li tie tiladi laa bonla kuli ncua, ama li kan ya tie mi juodima.
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā etā avaśyammāvinyaḥ; kintvāpātato na yugānto bhaviṣyati|
8 nibuolu ba fii ki tuogi leni nibotoe mi tindigibima ba ya tienda i kaantiami mi koncianma ba ya ye. Lani da ba tie mi loma cilima.
deśasya vipakṣatayā deśo rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthāne sthāne bhūmikampo durbhikṣaṁ mahākleśāśca samupasthāsyanti, sarvva ete duḥkhasyārambhāḥ|
9 Yin fangi mani yi yula. bi ba ti cuo yi ki gedini yi bi bujiaba kani. Bi ba pua yi i gbiani u Tienu diedi nni. Bi ba gedi yi gufeneelinba leni bi badicianba nintuali kelima n yapo ke lan tua siedi bipo.
kintu yūyam ātmārthe sāvadhānāstiṣṭhata, yato lokā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagṛhe prahariṣyanti; yūyaṁ madarthe deśādhipān bhūpāṁśca prati sākṣyadānāya teṣāṁ sammukhe upasthāpayiṣyadhve|
10 Li tie tiladi o labaaliŋamo n kpa pundi i nibuoli kuli.
śeṣībhavanāt pūrvvaṁ sarvvān deśīyān prati susaṁvādaḥ pracārayiṣyate|
11 Bi ya ti caani yi li bujiali kani ya yognu yin da yagi mani yi yama yin ba yedi yaala yapo. Lanyogunu yin maadi yaala n ye yi pala nni, kelima laa tie yinba ka ba maadi, ama u TIENU fuoma yua.
kintu yadā te yuṣmān dhṛtvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivecanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyate tadeva vadiṣyatha, yato yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 Kpelo ba teni waalo ban kpa o; bi baa mo n teni o biga, a bila mo ba fii ki sedi bi danba po ki teni ban kpa ba.
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahasteṣu samarpayiṣyate, tathā patyāni mātāpitro rvipakṣatayā tau ghātayiṣyanti|
13 Bi ba ya nani yi kelima n yeli po. Ama yua n juuni ŋali mi juodima ba tindi.
mama nāmahetoḥ sarvveṣāṁ savidhe yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śeṣaparyyantaṁ dhairyyam ālambiṣyate saeva paritrāsyate|
14 Yi ya ti laa ti canginbiaditi yaadi n ba wudi bi niba gbani ye tin ki bi naani ki ya ye naani, yua n cogi n ya faami. Lanwani yaaba n ye jude nni n sani ki gedi a juana nni;
dāniyelbhaviṣyadvādinā proktaṁ sarvvanāśi jugupsitañca vastu yadā tvayogyasthāne vidyamānaṁ drakṣatha (yo janaḥ paṭhati sa budhyatāṁ) tadā ye yihūdīyadeśe tiṣṭhanti te mahīdhraṁ prati palāyantāṁ;
15 yua n ye li dieli tanpoli n da jiidi ki kua ki taa liba kuli o dieli nni;
tathā yo naro gṛhopari tiṣṭhati sa gṛhamadhyaṁ nāvarohatu, tathā kimapi vastu grahītuṁ madhyegṛhaṁ na praviśatu;
16 yua n ye i kuani n da guani puoli ki ba taa o liadiga.
tathā ca yo naraḥ kṣetre tiṣṭhati sopi svavastraṁ grahītuṁ parāvṛtya na vrajatu|
17 Fala ba ya ye leni ya puoba n punbi leni yaaba n ŋaandi laa dana siiga.
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yoṣitāṁ durgati rbhaviṣyati|
18 Jaandi mani ki mia u TIENU laa bonla n da tua ku fawaagu.
yuṣmākaṁ palāyanaṁ śītakāle yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 Kelima laa dana ya pabiidili kaa naani leni liba kuli ki cili u TIENU ntagi li ŋandunli ya yogunu ki pundi moala laa fala buolu kan go tieni.
yatastadā yādṛśī durghaṭanā ghaṭiṣyate tādṛśī durghaṭanā īśvarasṛṣṭeḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyate ca|
20 Li miali Diodo ya ki bi wadi laa dana oba kuli kan bi faabi. Ama o wadi laa dana kelima wan gandi yaaba ya po.
aparañca parameśvaro yadi tasya samayasya saṁkṣepaṁ na karoti tarhi kasyāpi prāṇabhṛto rakṣā bhavituṁ na śakṣyati, kintu yān janān manonītān akarot teṣāṁ svamanonītānāṁ hetoḥ sa tadanehasaṁ saṁkṣepsyati|
21 Li ya tie ke o nilo yedi yi kilisiti ye ne yaka nepo, yin da dugi o po.
anyacca paśyata khrīṣṭotra sthāne vā tatra sthāne vidyate, tasminkāle yadi kaścid yuṣmān etādṛśaṁ vākyaṁ vyāharati, tarhi tasmin vākye bhaiva viśvasita|
22 Kelima kisiti faadanba leni bi sawalipuafaadanba ba fii ki ya tie li bonlidinkaala leni mi bancianma ki ba boandi u TIENU n gandi yaaba li ya bi ba tuo.
yatoneke mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manonītalokānāmapi mithyāmatiṁ janayiṣyanti|
23 Ya se mani ki guu ke lipa: n tuodi ki waani yi.
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 Laa dana nni, ti pabiidi yeni puoli ki yenga ba biigi, o ŋmaalo mo kan go ya yeni;
aparañca tasya kleśakālasyāvyavahite parakāle bhāskaraḥ sāndhakāro bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 ba a ŋmabila baa ǹa tanpoli ki baala, tanpoli paciami mo ba digibi.
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyomamaṇḍalasthā grahāśca vicaliṣyanti|
26 Lanyogunu bi ba le ke o joa bijoa kpendi ti tawadi nni leni paciamu leni kpiagidi.
tadānīṁ mahāparākrameṇa mahaiśvaryyeṇa ca meghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyante|
27 Lani o ba soani malekinba ban taani wan gandi yaaba ŋanduna kuni naadi, ki gedi tanpoli ya kuni naadi.
anyacca sa nijadūtān prahitya nabhobhūmyoḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanonītalokān saṁgrahīṣyati|
28 Yin bangi mani ya bangima n ǹani bu kankanbu kani. Bu beni ya bundi ya yogunu ke bu faadi puudi, yin bandi ke ku siagu nagini.
uḍumbarataro rdṛṣṭāntaṁ śikṣadhvaṁ yadoḍumbarasya taro rnavīnāḥ śākhā jāyante pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jñātuṁ śaknutha|
29 Li go tie yenma, yi ya laa ke laa bonla pundi, yin bandi ke o joa bijoa nagini o buliǹoabu kani.
tadvad etā ghaṭanā dṛṣṭvā sa kālo dvāryyupasthita iti jānīta|
30 N yedi yi i moamoani, laa nifiima kan go pendi ke laa bonla kuli ki tieni.
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalokānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyante|
31 Tanpoli leni ki tinga ba pendi ama uTIENU maama kan pendi.
dyāvāpṛthivyo rvicalitayoḥ satyo rmadīyā vāṇī na vicaliṣyati|
32 Yaala n tie li daali bi o yogunu oba kuli ki bani baa tanpoli maleekinba, ba bijoa, ama BAA bebe.
aparañca svargasthadūtagaṇo vā putro vā tātādanyaḥ kopi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 Ya guu mani, ki go jaandi kelima yii bani laa bonla n ba cua ya yogunu.
ataḥ sa samayaḥ kadā bhaviṣyati, etajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 Li ba ya tie nani ya joa n den caa u dogu ki ŋa o diegu, ki puni o naacenba li bali. Ki waani yuakuli o tuonli, ki yedi o buliǹoaguudo n ya guu boŋanla.
yadvat kaścit pumān svaniveśanād dūradeśaṁ prati yātrākaraṇakāle dāseṣu svakāryyasya bhāramarpayitvā sarvvān sve sve karmmaṇi niyojayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 Lawani ya guu mani ŋanma, kelima yii bani o diedaano n ba guani ya yogunu, ku yenjuagu, bi ku yagisiigu, i kotonmoe, bi ku tasoangu yo?
gṛhapatiḥ sāyaṁkāle niśīthe vā tṛtīyayāme vā prātaḥkāle vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 Yin ya jie wan da ti sua ke yi goa o ya guani ki cua.
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 min yedi yaala, n yedi la yi kuli: ya guu mani.
yuṣmānahaṁ yad vadāmi tadeva sarvvān vadāmi, jāgaritāstiṣṭhateti|

< Maka 13 >