< Yanisa Mishiracho 15 >
1 Qasseka Yesussay hizzgdes “tummu woyne miththa anoy tana, akakilitteza ooththanchay ta aawa.
ahaṁ satyadrākṣālatāsvarūpo mama pitā tūdyānaparicārakasvarūpañca|
2 Ta bolla dishe ayfe immoontta hangge wuris ta aaway qanxxii diigana, ayfiza hangge gujji ayfaana mala qirxxi geshshana.
mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|
3 ta intes yootda qaala gaason inte hai geshshata.
idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|
4 Tanan diite, taka intenan dana, hanggey woyne ano bolla doontta aggiko berkka ayfe ayfana danddaonttaysa mala inteka tanan doontta dishshe ayfee ayfanas danddaekista.
ataḥ kāraṇāt mayi tiṣṭhata tenāhamapi yuṣmāsu tiṣṭhāmi, yato heto rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknoti tathā yūyamapi mayyatiṣṭhantaḥ phalavanto bhavituṁ na śaknutha|
5 Tane woyne miththa ano, inte qass hanggista, daroo ayfee ayfizadey tanan dizadene taka izan dizade, gasooyka ta bayndda inte aykoka ooththanas danddaekista.
ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
6 Tanan baynddadeey qanxxetidi woora yegetida hangge mala kare yegetidi hen melana, heyta mala hanggista issi bolla shiqqid taman yegistanane exxana.
yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|
7 Inte tanan diiko ta qaalayka intenan diiko inte koydaysa oychchiko demmana.
yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|
8 Daroo ayfee inte ayfishin ta aaway bonchetes, hessa malan inte tana kaallizayta gididaysi hessan erristana.
yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|
9 Aaway tana dosiidaysatho taka intena dosadis, hessa gish inte ta siqqoon diite.
pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|
10 Tani ta aawa azazo polada iza siqqoon deyda mala inteka ta azazoo poliko ta siqqoon deyana.
ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|
11 Haysa ta intes yootzay ta uhaaththaaysii intenan gidana malane inte uhaaththaaysiika kumethth gidanasiko.
yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|
12 Ta intes immiza azazoy ta intena siqqida mala inteka inte garssan isay isara siqqistanasiko.
ahaṁ yuṣmāsu yathā prīye yūyamapi parasparaṁ tathā prīyadhvam eṣā mamājñā|
13 Asi ba lagees ba shemhaaththao aththii immope adhiiza siqqooy deena.
mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|
14 Ta Intena ta azazii wursi inte poliko inte ta laggeta.
ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|
15 Ashshikaray goday ooththizaysa erroontta gish simma hayssafe guyee ta intena ashshikarata giikee, gido attin tani ta aawape siydaysa wursa intes qonccisiida gish ta intena ta laggeta gadiis.
adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karoti dāsastad na jānāti; kintu pituḥ samīpe yadyad aśṛṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi proktavān|
16 Ta intena doradiis attin inte tana doribeykista, inte bidi daroo ayfee ayfana mala inte ayfeey eeqi dana mala ta intena wothadis, hessa gish inte ta sunththan woosidaysa wursi aaway intes immana.
yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|
17 hessa gish inte intee garssan isay isara siqqistana mala ta intena azazays.
yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
18 Kaalethidika Yesussay hizzgdes. “intena derey ixxiko intefee kase tana ixxidaysa errite.
jagato lokai ryuṣmāsu ṛtīyiteṣu te pūrvvaṁ māmevārttīyanta iti yūyaṁ jānītha|
19 Inte ammanoontta dere asa gidikoo dere asay ba bagga gididade doses, gido attin inte dere bagga gidontta gish ta intena derepe shakkada dorida gish derey intena ixxees.
yadi yūyaṁ jagato lokā abhaviṣyata tarhi jagato lokā yuṣmān ātmīyān buddhvāpreṣyanta; kintu yūyaṁ jagato lokā na bhavatha, ahaṁ yuṣmān asmājjagato'rocayam etasmāt kāraṇājjagato lokā yuṣmān ṛtīyante|
20 Ashshikaray godape adhena gada ta kase intes yootoysa yushsh qoopite, istti tana godizayti intenaka goddana, istt ta qaala naggizako inte qaala naggana.
dāsaḥ prabho rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; te yadi māmevātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gṛhlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
21 Istti tana kittidade errontta gish ta gaason inte bolla hessa wursi ooththana.
kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|
22 Ta yada isttas yootonttako isttas nagara gidenashin, hai qass istta nagaras haano giza gasooy bawa.
teṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā teṣāṁ pāpamācchādayitum upāyo nāsti|
23 Tana ixxizadey ta aawaka ixxes.
yo jano mām ṛtīyate sa mama pitaramapi ṛtīyate|
24 Hara urray oosontta ooso ta istta garssan oosonttako isttas nagara gideenashin hai istt hessa wursi beeydape guyee tanaka ta aawaka ixxida.
yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|
25 Hessika handday kase (tana gasooy bayndda dishin ixxida) geetetdi istta wogan xaafetda qaalay polistanasiko.
tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|
26 “Gido attin aawape kezidi yanays taka ta aawa achchafe intes yedanays tumma ayanay minththethzays yidi izi ta gish markkatana.
kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
27 Inte koyropeka tanara diza gish tas inteka markkatanddista.”
yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|