< Galatians 6 >
1 Britheren, if a man be occupied in ony gilt, ye that ben spiritual, enforme ye such oon in spirit of softnesse, biholdinge thi silf, lest that thou be temptid.
हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।
2 Ech bere othere chargis, and so ye schulen fulfille the lawe of Crist.
युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।
3 For who that trowith that he be ouyt, whanne he is nouyt, he bigilith him silf.
यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मव न्चना जायते।
4 But ech man preue his owne werk, and so he schal haue glorie in him silf, and not in an othere.
अत एकैकेन जनेन स्वकीयकर्म्मणः परीक्षा क्रियतां तेन परं नालोक्य केवलम् आत्मालोकनात् तस्य श्लघा सम्भविष्यति।
5 For ech man schal bere his owne charge.
यत एकैको जनः स्वकीयं भारं वक्ष्यति।
6 He that is tauyt bi word, comune he with him that techith hym, in `alle goodis.
यो जनो धर्म्मोपदेशं लभते स उपदेष्टारं स्वीयसर्व्वसम्पत्ते र्भागिनं करोतु।
7 Nyle ye erre, God is not scorned; for tho thingis that a man sowith, tho thingis he schal repe.
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।
8 For he that sowith in his fleisch, of the fleisch he schal repe corrupcioun; but he that sowith in the spirit, of the spirit he schal repe euerelastynge lijf. (aiōnios )
स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतो. अनन्तजीवितरूपं शस्यं lapsyate। (aiōnios )
9 And doynge good faile we not; for in his tyme we schal repe, not failinge.
सत्कर्म्मकरणे. अस्माभिरश्रान्तै र्भवितव्यं यतो. अक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
10 Therfor while we han tyme, worche we good to alle men; but most to hem that ben homliche of the feith.
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
11 Se ye, what maner lettris Y haue write to you with myn owne hoond.
हे भ्रातरः, अहं स्वहस्तेन युष्मान् प्रति कियद्वृहत् पत्रं लिखितवान् तद् युष्माभि र्दृश्यतां।
12 For who euere wole plese in the fleisch, `this constreyneth you to be circumcidid, oonli that thei suffren not the persecucioun of Cristis crosse.
ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति।
13 For nether thei that ben circumcidid kepen the lawe; but thei wolen that ye be circumcidid, that thei haue glorie in youre fleisch.
ते त्वक्छेदग्राहिणो. अपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति।
14 But fer be it fro me to haue glorie, no but in the crosse of oure Lord Jhesu Crist, bi whom the world is crucified to me, and Y to the world.
किन्तु येनाहं संसाराय हतः संसारो. अपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।
15 For in Jhesu Crist nether circumcisioun is ony thing worth, ne prepucie, but a newe creature.
ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु नवीना सृष्टिरेव गुणयुक्ता।
16 And who euere suwen this reule, pees on hem, and merci, and on Israel of God.
अपरं यावन्तो लोका एतस्मिन् मार्गे चरन्ति तेषाम् ईश्वरीयस्य कृत्स्नस्येस्रायेलश्च शान्ति र्दयालाभश्च भूयात्।
17 And heraftir no man be heuy to me; for Y bere in my bodi the tokenes of oure Lord Jhesu Crist.
इतः परं को. अपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये।
18 The grace of oure Lord Jhesu Crist be with youre spirit, britheren. Amen.
हे भ्रातरः अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादो युष्माकम् आत्मनि स्थेयात्। तथास्तु।