< 彼得後書 3 >
1 親愛的諸位!這已是我給你們寫的第二封信,在這兩封信中,我都用提醒的話,來鼓勵你們應有赤誠的心,
hē priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktr̥bhiḥ pūrvvōktāni vākyāni trātrā prabhunā prēritānām asmākam ādēśañca sāratha tathā yuṣmān smārayitvā
2 叫你們想起聖先知們以前說過的話,以及你們的宗徒們傳授的主和救世者的誡命。
yuṣmākaṁ saralabhāvaṁ prabōdhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
3 首先你們該知道:在末日要出現一些愛嘲笑戲弄,按照自己的私慾生活的人,
prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śēṣē kālē svēcchācāriṇō nindakā upasthāya
4 他們說:「那裏有他所應許的來臨?因為自從我們的父老長眠以來,一切照舊存在,全如創造之初一樣。」
vadiṣyanti prabhōrāgamanasya pratijñā kutra? yataḥ pitr̥lōkānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sr̥ṣṭērārambhakālē yathā tathaivāvatiṣṭhantē|
5 他們故意忘記了:在太古之時,因天主的話,就有了天,也有了由水中出現,並在水中而存在的地;
pūrvvam īśvarasya vākyēnākāśamaṇḍalaṁ jalād utpannā jalē santiṣṭhamānā ca pr̥thivyavidyataitad anicchukatātastē na jānānti,
6 又因天主的話和水,當時的世界為水所淹沒而消滅了;
tatastātkālikasaṁsārō jalēnāplāvitō vināśaṁ gataḥ|
7 甚至連現有的天地,還是因天主的話得以保存,直存到審判及惡人喪亡的日子,被火焚燒。
kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|
8 親愛的諸位,惟有這一件事你們不可忘記:就是在天主前一日如千年,千年如一日。
hē priyatamāḥ, yūyam ētadēkaṁ vākyam anavagatā mā bhavata yat prabhōḥ sākṣād dinamēkaṁ varṣasahasravad varṣasahasrañca dinaikavat|
9 主決不遲延他的應許,有如某些人所想像的;其實是他對妳們含忍,不願任何人喪亡,只願眾人回心轉意。
kēcid yathā vilambaṁ manyantē tathā prabhuḥ svapratijñāyāṁ vilambatē tannahi kintu kō'pi yanna vinaśyēt sarvvaṁ ēva manaḥparāvarttanaṁ gacchēyurityabhilaṣan sō 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
10 可是,主的日子必要如盜賊一樣來到;在那一日,天要轟然過去,所有的原質都要因烈火而溶化,大地及其中所有的工程,也都要被焚毀。
kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|
11 這一切既然都要這樣消失,那麼,你們應該怎樣以聖潔和虔敬的態度生活,
ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē
12 以等候並催促天主日子的來臨!在這日子上,天要為火所焚毀,所有的原質也要因烈火而溶化;
tasyēśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācārēśvarabhaktibhyāṁ kīdr̥śai rlōkai rbhavitavyaṁ?
13 可是,我們卻按照他的應許,等候正義常住在其中的新天新地。
tathāpi vayaṁ tasya pratijñānusārēṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahē|
14 為此,親愛的諸位,你們既然等候這一切,就應該勉力,使他見到你們沒有玷污,沒有瑕疵,安然無懼;
ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
15 並應以我們主的容忍當作得救的機會;這也是我們可愛的弟兄保祿,本著賜與他的智慧,曾給你們寫過的;
asmākaṁ prabhō rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātrē paulāya yat jñānam adāyi tadanusārēṇa sō'pi patrē yuṣmān prati tadēvālikhat|
16 也正如他在談論這些事時,在一切書信內所寫過的。在這些書信內,有些難懂的地方,不學無術和站立不穩的人,便加以曲解,一如曲解其他經典一樣,而自趨喪亡。
svakīyasarvvapatrēṣu caitānyadhi prastutya tadēva gadati| tēṣu patrēṣu katipayāni durūhyāṇi vākyāni vidyantē yē ca lōkā ajñānāścañcalāśca tē nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
17 所以,親愛的諸位,你們既預先知道了這些事,就應該提防,免得為不法之徒的錯謬所誘惑,而由自己的堅固立場跌下來。
tasmād hē priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrōtasāpahr̥tāḥ svakīyasusthiratvāt mā bhraśyata|
18 你們卻要在恩寵及認識我們的主,和救世者耶穌基督上漸漸增長。願光榮歸歸於他,從如今直到永遠之日,阿們。 (aiōn )
kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn| (aiōn )