< 2 Peter 1 >

1 Hiche lekhathot hi Yeshua Christa soh le solchah, Simon Peter a kon ahi. Keiman tahsan manlu tah kanei khompi ho henga kahin jih ahi. Hiche tahsan hi thutandih le pha nahin peuva eihuhhing uva le IPathenu Yeshua Christa jal jeh ahi.
ye janaa asmaabhi. h saarddham astadii"svare traatari yii"sukhrii. s.te ca pu. nyasambalitavi"svaasadhanasya samaanaa. m"sitva. m praaptaastaan prati yii"sukhrii. s.tasya daasa. h prerita"sca "simon pitara. h patra. m likhati|
2 Nanghon Pathen le IPakaiyu Yeshua nahet nau lama nakhantouna dingun Pathen in nangho lungset le cham-lungmon napeh be jingu hen.
ii"svarasyaasmaaka. m prabho ryii"so"sca tatvaj naanena yu. smaasvanugraha"saantyo rbaahulya. m varttataa. m|
3 Aman Pathena kona thahatna anei jal'in, Pathen ngaisahna hinkho iman theina dinguvin Aman ingaichat jouseu eipetauve. Ama dinga eikoupau hin Ama hetna ineiyuva kona Aloupina kidangtah le ahoipen hina jal'a eihon hicheho jouse hi ikisanu ahi.
jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka. m tat sarvva. m gauravasadgu. naabhyaam asmadaahvaanakaari. nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya. m dattavatii|
4 Chule aloupina le ahoipen hina jal'in Aman thutep lentah le manlutah eipetauve. Hiche athutep ho hi Pathen ahina a chan neikhompina le mihem lung ngaichat vannoi kisuhbohna a kona onthol theina ahi.
tatsarvve. na caasmabhya. m taad. r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya. m sa. msaaravyaaptaat kutsitaabhilaa. samuulaat sarvvanaa"saad rak. saa. m praapye"svariiyasvabhaavasyaa. m"sino bhavitu. m "saknutha|
5 Hicheho jouse jal hin, Pathen thutep ho channa dingin kihabol un, natahsan nau chu umchanhoi pendoh nan neiyun, chule umchanhoi penna chun hetna,
tato heto ryuuya. m sampuur. na. m yatna. m vidhaaya vi"svaase saujanya. m saujanye j naana. m
6 chule hetna chun chang kitim themna, chule chang kitim themna chun thohhatna chule thohhatna chun Pathen ngaisahna,
j naana aayatendriyataam aayatendriyataayaa. m dhairyya. m dhairyya ii"svarabhaktim
7 chule Pathen ngaisahna chun sopi hina a kigelkhoh tona a amichang cheh ngailutna sodoh hen.
ii"svarabhaktau bhraat. rsnehe ca prema yu"nkta|
8 Hitia nakhan toube cheh nauva chu, IPakaiyu Yeshua Christa hetna a chu gasoa chule phatchomna nanei dingu ahi.
etaani yadi yu. smaasu vidyante varddhante ca tarhyasmatprabho ryii"sukhrii. s.tasya tattvaj naane yu. smaan alasaan ni. sphalaa. m"sca na sthaapayi. syanti|
9 Hinlah hichea khantouna neilou ho chun chomcha ding bou amuu ahilouleh mitchouva, amaho achonsetnau masaa kona chu kisilngima ahiu asuhmil jiu ahitai.
kintvetaani yasya na vidyante so. andho mudritalocana. h svakiiyapuurvvapaapaanaa. m maarjjanasya vism. rti. m gata"sca|
10 Hitichun sopi deitahte, nanghon Pathen in nakouvu adeilhenna a chu najaovu ahi photchennan, kiseh in tonggimun. Hiche hohi bolleu chun, nangho nalhah manglou hel diu ahi.
tasmaad he bhraatara. h, yuuya. m svakiiyaahvaanavara. nayo rd. r.dhakara. ne bahu yatadhva. m, tat k. rtvaa kadaaca na skhali. syatha|
11 Chutengleh Pathen in IPakaiyu le Huhhingpu Yeshua Christa tonsot Lenggama luttheina dia phalna namu dingu ahitai. (aiōnios g166)
yato. anena prakaare. naasmaaka. m prabhostraat. r ryii"sukhrii. s.tasyaanantaraajyasya prave"sena yuuya. m sukalena yojayi. syadhve| (aiōnios g166)
12 Hiche jeh'a chu, hiche ho thudol hi keiman avel a kageldoh sahkit jing ding nahiuve-nangho hichu nahetsau le hiche thutah nakihil sauva chu nadin det u ahitai.
yadyapi yuuyam etat sarvva. m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu. smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi. syaami|
13 Chule hichebou hi adih chu ahin, keiman kahinlai sunga kavel geldoh sah jing ding nahiuve.
yaavad etasmin duu. sye ti. s.thaami taavad yu. smaan smaarayan prabodhayitu. m vihita. m manye|
14 Ajeh chu, IPakaiyu Yeshua Christa chun hiche leiset hinkho hi kadalhah vahding ahitai ti eiseipeh ahitai.
yato. asmaaka. m prabhu ryii"sukhrii. s.to maa. m yat j naapitavaan tadanusaaraad duu. syametat mayaa "siighra. m tyaktavyam iti jaanaami|
15 Hitia hi keima kache nung jong leh hiche hohi nana geldoh jingna dinguva keima kiseh tah a pang jing ding kahi.
mama paralokagamanaat paramapi yuuya. m yadetaani smarttu. m "sak. syatha tasmin sarvvathaa yati. sye|
16 Ajeh chu keihon IPakaiyu Yeshua Christa thaneitah a ahung thudol nangho kaseipeh u chun semthu thusim seiya kanahi pouve. Keihon aloupina gunchena bulhingset kamit tah uva kana mu u chun,
yato. asmaaka. m prabho ryii"sukhrii. s.tasya paraakrama. m punaraagamana nca yu. smaan j naapayanto vaya. m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna. h pratyak. sasaak. si. no bhuutvaa bhaa. sitavanta. h|
17 Pa Pathena kona jana le loupina Aman anamu ahitai. Pathen loupi thaneinaa aw chun ajah a, “Hiche hi keiman kangailut tah, kipana sangtah eipea ka Chapa ahi,” ati.
yata. h sa piturii"svaraad gaurava. m pra"sa. msaa nca praaptavaan vi"se. sato mahimayuktatejomadhyaad etaad. r"sii vaa. nii ta. m prati nirgatavatii, yathaa, e. sa mama priyaputra etasmin mama paramasanto. sa. h|
18 Keihotah in Amatoh moltheng chunga kaumpet'un vana kon in hiche aw chu kajauvin ahi.
svargaat nirgateya. m vaa. nii pavitraparvvate tena saarddha. m vidyamaanairasmaabhira"sraavi|
19 Hiche hetchetna neijal hin, keihon themgao ho thupoh kaseiphongu hi kakihason chehna theiyu aumin ahi. Amahon ajih u thudol hi phatah a vetsuina naneiyu angaiye, ajeh chu athuseiyu hi muthimlah a meivah kidevah tobanga, kho ahungvah lhah kahsea, chule Christa Jing Valpa chu nalung sunguva kona ahung vahdoh kahsea ding ahi.
aparam asmatsamiipe d. r.dhatara. m bhavi. syadvaakya. m vidyate yuuya nca yadi dinaarambha. m yu. smanmana. hsu prabhaatiiyanak. satrasyodaya nca yaavat timiramaye sthaane jvalanta. m pradiipamiva tad vaakya. m sammanyadhve tarhi bhadra. m kari. syatha|
20 Hicheho jouse chunga hin, Pathen Lekhabua themgao thusei dohho hi themgao ama hetna lungthima hungpeng ahipoi, ti nahetdoh'u ngai ahi.
"saastriiya. m kimapi bhavi. syadvaakya. m manu. syasya svakiiyabhaavabodhaka. m nahi, etad yu. smaabhi. h samyak j naayataa. m|
21 Ahilouleh mihem lung gela kona jong ahipoi, chuche themgao ho chu Lhagao Thengin athunun uva, chule amahon Pathena kona aseidoh u ahi.
yato bhavi. syadvaakya. m puraa maanu. saa. naam icchaato notpanna. m kintvii"svarasya pavitralokaa. h pavitre. naatmanaa pravarttitaa. h santo vaakyam abhaa. santa|

< 2 Peter 1 >