< 1 Timothy 4 >
1 Tun Lhagao Thengin kichehtah-in eiseipeh-un, ni nunung teng mitamtah, tahsan dihtah-a kona pullha ding, amahon thilha hoa kona lhagao dihlouho thuhil ajui diu ahi.
pavitra aatmaa spa. s.tam ida. m vaakya. m vadati caramakaale katipayalokaa vahninaa"nkitatvaat
2 Amaho chu thuhillhem chule mijouho ahiuvin, selepha ahetnau lungthim chu athisa ahi.
ka. thoramanasaa. m kaapa. tyaad an. rtavaadinaa. m vivaahani. sedhakaanaa. m bhak. syavi"se. sani. sedhakaanaa nca
3 Amahon jinei hi adihpoi atiuvin chuleh thutah hea tahsanten thangvah taona puma aneh diuva Pathen in asemho chu nehding adihpoi atidiu ahi.
bhuutasvaruupaa. naa. m "sik. saayaa. m bhramakaatmanaa. m vaakye. su ca manaa. msi nive"sya dharmmaad bhra. m"si. syante| taani tu bhak. syaa. ni vi"svaasinaa. m sviik. rtasatyadharmmaa. naa nca dhanyavaadasahitaaya bhogaaye"svare. na sas. rjire|
4 Ajehchu Pathen thilsemho jouse hi thangvah taona puma ikisana ahileh aphamo umlou paidoh ding jong umlou ahi.
yata ii"svare. na yadyat s. r.s. ta. m tat sarvvam uttama. m yadi ca dhanyavaadena bhujyate tarhi tasya kimapi naagraahya. m bhavati,
5 Ajehchu hiche hi Pathen Thule taonaa santhei ding dol a kisuthenga ahiti iheuve.
yata ii"svarasya vaakyena praarthanayaa ca tat pavitriibhavati|
6 Timothy nangin hichehohi sopiho koma nasei chetpehleh nangma, tahsan thua kikhoukhah chule thuhilpha juiyah, Christa Yeshua lhacha lomtah nahi ding ahi.
etaani vaakyaani yadi tva. m bhraat. rn j naapayestarhi yii"sukhrii. s.tasyottam. h paricaarako bhavi. syasi yo vi"svaaso hitopade"sa"sca tvayaa g. rhiitastadiiyavaakyairaapyaayi. syase ca|
7 Amavang Pathen deilou gollui thusimho le thuchavai ki houlimna hoa konin kidalsen lang Pathen dei hinkhoa kipuikhangna ah kipelutjon.
yaanyupaakhyaanaani durbhaavaani v. rddhayo. sitaameva yogyaani ca taani tvayaa vis. rjyantaam ii"svarabhaktaye yatna. h kriyataa nca|
8 Tahsalam phatchomna dinga kimanchah hi aphanai, ahinla Lhagaolam dol a phatchomna dinga kimanchah hi aphajoi, ajeh chu hichehin tuhinkhoa dingleh khonunga dinga phatchomna tah ahi chu thutep uma ahi.
yata. h "saariiriko yatna. h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo. h pratij naayuktaa satii sarvvatra phaladaa bhavati|
9 Hichehi tahsan theidol tah-a kisei ahin, mijousen asanding doltah ahi.
vaakyametad vi"svasaniiya. m sarvvai rgraha. niiya nca vaya nca tadarthameva "sraamyaamo nindaa. m bhu. mjmahe ca|
10 Hiche ding jeh-a hi hatah a itoh-u ahin, tohjong itohjom jing dingu ahi, ajeh chu, mijouse huhhingpu ahidehset a tahsan chate Huhhingpu hingjing Pathena ikijopnau uma ahi.
yato heto. h sarvvamaanavaanaa. m vi"se. sato vi"svaasinaa. m traataa yo. amara ii"svarastasmin vaya. m vi"svasaama. h|
11 Hiche thu hohi hil inlang amaho chu hetthemsah teiding khohsah-in.
tvam etaani vaakyaani pracaaraya samupadi"sa ca|
12 Nakhandonjeh hin mi nahsahmo theiyin umhih-in, amavang nathusei dan leh nahinkho mandan in, namingailutna-in, natahsan hinkho kimanchah danleh thenna hinkho naman danin atahsan ho vetjui theiyin um'in.
alpavaya. skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara. nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|
13 Keima kahung kahsen, Pathen Thu simna in, tahsan chate tilkhouna-in chuleh thuhillam in anaponthon.
yaavannaaham aagami. syaami taavat tva paa. the cetayane upade"se ca mano nidhatsva|
14 Houbunga Pakai lhachaten nachunga khut angap uva nachungchang thua themgao thuphondoh naa kona Lhagao Thilpeh nachan chu nahsahmo hihbeh-in.
praaciinaga. nahastaarpa. nasahitena bhavi. syadvaakyena yaddaana. m tubhya. m vi"sraa. nita. m tavaanta. hsthe tasmin daane "sithilamanaa maa bhava|
15 Hichenga hin lungluttah-in pangin. Nakhantouna hi mijouse het a akilah dohtheina dingin nanatohna-a hin kipumpeh jingin.
ete. su mano nive"saya, ete. su varttasva, ittha nca sarvvavi. saye tava gu. nav. rddhi. h prakaa"sataa. m|
16 Nathuhil dungjui chun kimangchan, hichu chepi jingin chutileh Pathen in phatthei naboh ding chuleh nathuhil jahojong phatthei chang diu ahi.
svasmin upade"se ca saavadhaano bhuutvaavati. s.thasva tat k. rtvaa tvayaatmaparitraa. na. m "srot. r.naa nca paritraa. na. m saadhayi. syate|