< Ephisa 6 >

1 Ca rhoek, Boeipa ah na manu na napa te olngai pah. He tah a ol dueng ni.
hē bālakāḥ, yūyaṁ prabhum uddiśya pitrōrājñāgrāhiṇō bhavata yatastat nyāyyaṁ|
2 Na nu neh na pa te hinyah lah. Te tah olkhueh neh olpaek lamhma la om.
tvaṁ nijapitaraṁ mātarañca sammanyasvēti yō vidhiḥ sa pratijñāyuktaḥ prathamō vidhiḥ
3 Te daengah ni nang taengah a then la ha om vetih diklai ah hingsennah na dang eh.
phalatastasmāt tava kalyāṇaṁ dēśē ca dīrghakālam āyu rbhaviṣyatīti|
4 Pa rhoek long khaw na ca rhoek te a thintoek sak boeh tedae amih te Boeipa kah hlinsainah neh rhalrhingnah dongah cuncah uh.
aparaṁ hē pitaraḥ, yūyaṁ svabālakān mā rōṣayata kintu prabhō rvinītyādēśābhyāṁ tān vinayata|
5 Sal rhoek, pumsa kah na boei rhoek taengah rhihnah neh olngai uh. Na thinko moeihoeihnah neh thuennah neh Khrih taengkah bangla omuh.
hē dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇō bhavata|
6 Mikhmuh dongkah kolopatai rhoek banglam pawt tih hinglu lamloh Pathen kah kongaih aka saii Khrih kah sal rhoek la omuh.
dr̥ṣṭigōcarīyaparicaryyayā mānuṣēbhyō rōcituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanōbhirīścarasyēcchāṁ sādhayata|
7 Hlang taengah pawt tih boeipa taengkah bangla lunghoihnah neh salbi uh.
mānavān anuddiśya prabhumēvōddiśya sadbhāvēna dāsyakarmma kurudhvaṁ|
8 A then khat khat a saii te rhip ming saeh. Sal long khaw, aka loeih long khaw Boeipa taeng lamloh amah la a dang bitni.
dāsamuktayō ryēna yat satkarmma kriyatē tēna tasya phalaṁ prabhutō lapsyata iti jānīta ca|
9 Boei rhoek nang khaw amah te te amih taengah saii uh. Amih na hihamnah te hlawt laeh. Amih rhoek neh nangmih kah boeipa tah vaan ah om tih a taengah maelhmai sawtnah khueh pawh tite ming uh.
aparaṁ hē prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karōti yuṣmākamapi tādr̥śa ēkaḥ prabhuḥ svargē vidyata iti jñāyatāṁ|
10 A tloihsoi ah boeipa neh a thadueng kah thaomnah dongah thaphoh uh.
adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata|
11 Rhaithae kah a lungpoek te na mah thai ham atah Pathen kah lungpok haica te bai uh.
yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
12 Thii neh pumsa kah hnueihnah te mamih taengah a om moenih. Tedae boeilu rhoek, saithainah, he yinnah khuikah diklai thaomnah, vaan ah halangnah mueihla ni m'pai thil uh. (aiōn g165)
yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē| (aiōn g165)
13 Te dongah Pathen kah lungpok haica te muk uh tangloeng laeh. Te daengah ni khohnin thae vaengah khaw na tungaep thai vetih aka thoeng boeih te na pai thil thai eh.
atō hētō ryūyaṁ yayā saṁkulē dinē'vasthātuṁ sarvvāṇi parājitya dr̥ḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gr̥hlīta|
14 Pai uh lamtah oltak neh na pumpu te yen uh. Te phoeiah duengnah rhangpho te bai uh.
vastutastu satyatvēna śr̥ṅkhalēna kaṭiṁ baddhvā puṇyēna varmmaṇā vakṣa ācchādya
15 Rhoepnah olthangthen dongkah sikimnah neh na kho te khom uh.
śāntēḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ padē samarpya tiṣṭhata|
16 Te phoeiah tangnah photling te muk uh. Te nen ni rhaithae kah thaltang a rhoh te boeih na thih uh thai eh.
yēna ca duṣṭātmanō'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādr̥śaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
17 Te phoeiah khangnah lumuek neh mueihla cunghang te doe thiluh. Te tah Pathen kah olthui ni.
śirastraṁ paritrāṇam ātmanaḥ khaṅgañcēśvarasya vākyaṁ dhārayata|
18 Thangthuinah cungkuem neh rhenbihnah dongah a tue takuem ah Mueihla neh thangthui uh. He ham he khuituknah cungkuem nen khaw, hlangcim boeih ham rhenbihnah nen khaw hak uh.
sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ|
19 Kai ham khaw thangthuiuh. Te daengah ni ka ka ongnah neh kai taengah olka m'paek vetih olthangthen kah olhuep te sayalh la ka phong thai eh.
ahañca yasya susaṁvādasya śr̥ṅkhalabaddhaḥ pracārakadūtō'smi tam upayuktēnōtsāhēna pracārayituṁ yathā śaknuyāṁ
20 Te yueng la thirhui neh ka laipai. Te daengah ni a khuiah ka thui a kuek te tah ka sayalh van eh.
tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥tā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|
21 Te daengah ni kai kawng he na ming uh van pueng eh. Ka saii boeih te thintlo manuca neh Boeipa dongah uepom tueihyoeih Tukhiko loh nangmih taengla ham phoe puei bitni.
aparaṁ mama yāvasthāsti yacca mayā kriyatē tat sarvvaṁ yad yuṣmābhi rjñāyatē tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhikō yuṣmān tat jñāpayiṣyati|
22 Amah te ham ni nangmih taengla anih kan tueih. Te daengah ni kaimih kawng te na ming vetih nangmih kah thinko te han hloep eh.
yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhantē tadarthamēvāhaṁ yuṣmākaṁ sannidhiṁ taṁ prēṣitavāna|
23 Pa Pathen neh Boeipa Jesuh Khrih lamkah rhoepnah, tangnah neh lungnah tah manuca rhoek taengah om saeh.
aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvēbhyō bhrātr̥bhyaḥ śāntiṁ viśvāsasahitaṁ prēma ca dēyāt|
24 Lungvatnah tah mamih kah boeipa Jesuh Khrih te a cak la aka lungnah rhoek boeih soah om saeh.
yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|

< Ephisa 6 >