< Titus 3 >

1 Ba de ya bi wa ba bahtu mba nu beh chua mba wo tere mba.
tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzca sarvvasmai satkarmmaNE susajjAzca bhavEyuH
2 U ka llah ni bawu du mba na mere idi na mba kana sen iyu ni idina. du mba zo mba ni mi sisunron.
kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|
3 Na kima khi na sun ni buh na khi na kpakyeme ni kpabuna.
yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|
4 Ni toh kima Irji a ji ikpan shishi ye.
kintvasmAkaM trAturIzvarasya yA dayA marttyAnAM prati ca yA prItistasyAH prAdurbhAvE jAtE
5 Ana hei ni tu indu dedema wa khi ti na. irji a glata ni iyi Yesu
vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanO nUtanIkaraNEna ca tasmAt paritrANAM prAptAH
6 irji a nuta Ibrji Tsra tsra gbugbuu ni tu Yesu. Wa a ye kpata chuwoa.
sa cAsmAkaM trAtrA yIzukhrISTEnAsmadupari tam AtmAnaM pracuratvEna vRSTavAn|
7 A teenaki du khi sun kasaisai ni seisei. (aiōnios g166)
itthaM vayaM tasyAnugrahENa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNO jAtAH| (aiōnios g166)
8 I wayi a hi ton du jaji. Mei sun du tere tere ki bei wa ba kpa Irji teh u jaji mba zere zere u dedema.
vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|
9 U ka domeh ni seh yun u kukulu. ni mbala gye gyere. U sun yun ni tu ibeh U Irji. Ikpi mba ki mba na no ta ipkina.
mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|
10 Kahme ni idi wa ani chah mba wa ana son tsrei tsrei niyi na.
yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,
11 Bika toh nji kima ana zren tsrei tsrei na.
yatastAdRzO janO vipathagAmI pApiSTha AtmadOSakazca bhavatIti tvayA jnjAyatAM|
12 Uwa me ton Artemas ka Tychikus ni wu, ndu ye gbagbla ni me ni Nicopolis ndu su son ni men.
yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|
13 U tru Zinas gbagbla, wa a to mlazren ni Appolos ni kon wa ba he ni
vyavasthApakaH sInA ApalluzcaitayOH kasyApyabhAvO yanna bhavEt tadarthaM tau yatnEna tvayA visRjyEtAM|
14 A bi duu ijinbu idi bu khi yah de te kpi dedema da yibi ulu'a ani ye gba gbla du mba na sun hlegana.
aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|
15 Bei wa'a ba hey ni mei mba chiu. chi bei wa'a mba kpakyeme ni ta ni mi itere u jaji. zeze i irji du sun ni yi wa wuu.
mama sagginaH savvE tvAM namaskurvvatE| yE vizvAsAd asmAsu prIyantE tAn namaskuru; sarvvESu yuSmAsvanugrahO bhUyAt| AmEn|

< Titus 3 >