< Mark 2 >

1 Da a kumaye ni Capernaum ni mi vi fie mee, ndi ba woh da hei niko.
tadanantara. m yii"sai katipayadinaani vilambya puna. h kapharnaahuumnagara. m pravi. s.te sa g. rha aasta iti ki. mvadantyaa tatk. sa. na. m tatsamiipa. m bahavo lokaa aagatya samupatasthu. h,
2 Gbugbu ndi ba tsutsu da shuni bubua, ikon 'u” zu no ri koha ana heina, Yes sibla tre nibawu.
tasmaad g. rhamadhye sarvve. saa. m k. rte sthaana. m naabhavad dvaarasya caturdik. svapi naabhavat, tatkaale sa taan prati kathaa. m pracaarayaa ncakre|
3 Indi nzah ba jin vayi mba wa a chronchu ye ni Yesu.
tata. h para. m lokaa"scaturbhi rmaanavaireka. m pak. saaghaatina. m vaahayitvaa tatsamiipam aaninyu. h|
4 Bana to ikoh “u” ri hi ni Yesu na, ba hon zu ni tukan, da ghlen tukan, da ban ndi “u” chronchu rini Yesu.
kintu janaanaa. m bahutvaat ta. m yii"so. h sammukhamaanetu. m na "saknuvanto yasmin sthaane sa aaste taduparig. rhap. r.s. tha. m khanitvaa chidra. m k. rtvaa tena maarge. na sa"sayya. m pak. saaghaatinam avarohayaamaasu. h|
5 Yesu toh gbegble suron ba da tre ivre ba wur lahtre me hle ni wu.
tato yii"suste. saa. m vi"svaasa. m d. r.s. tvaa ta. m pak. saaghaatina. m babhaa. se he vatsa tava paapaanaa. m maarjana. m bhavatu|
6 Se bibla vuvu wa ba sun ni ki, ba si rimre nisuron ba di Yesu lahtre,
tadaa kiyanto. adhyaapakaastatropavi"santo manobhi rvitarkayaa ncakru. h, e. sa manu. sya etaad. r"siimii"svaranindaa. m kathaa. m kuta. h kathayati?
7 Ba indi da ani wur lahtre ndi hlega, sai Irji nikankrima ni wur lahtre ndi hlega
ii"svara. m vinaa paapaani maar. s.tu. m kasya saamarthyam aaste?
8 Yesu toh misuron ba da miyen ba agye nji meme mmre ba ye ni yi wu?
ittha. m te vitarkayanti yii"sustatk. sa. na. m manasaa tad budvvaa taanavadad yuuyamanta. hkara. nai. h kuta etaani vitarkayatha?
9 Niwa ba kpa lahtre wurhle ni ba wu, ni wa ba hla ban blame ni hi kpame, a time agan?
tadanantara. m yii"sustatsthaanaat puna. h samudrata. ta. m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|
10 Yesu a toh di vre Irji a hei ni gbengbenlen “u” wur lahtre hle ga, da hla ni ndi wu chronchu,
kintu p. rthivyaa. m paapaani maar. s.tu. m manu. syaputrasya saamarthyamasti, etad yu. smaan j naapayitu. m (sa tasmai pak. saaghaatine kathayaamaasa)
11 mi hla “u” lude di ban blame di hi koh.
utti. s.tha tava "sayyaa. m g. rhiitvaa svag. rha. m yaahi, aha. m tvaamidam aaj naapayaami|
12 Indi wu chronchu a lude ban blama da hi kpa ma, Indi ba buh iyuen yo woh da tre, kina taba toh Bibi kpei nayi na.
tata. h sa tatk. sa. nam utthaaya "sayyaa. m g. rhiitvaa sarvve. saa. m saak. saat jagaama; sarvve vismitaa etaad. r"sa. m karmma vayam kadaapi naapa"syaama, imaa. m kathaa. m kathayitve"svara. m dhanyamabruvan|
13 Yesu rhu hi ni kosan nei, ndi gbugbu ba hu hi ni neila, wa ka si bla tre ni bawu.
tadanantara. m yii"sustatsthaanaat puna. h samudrata. ta. m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|
14 Da asi zre da toh Levi ivre Alphaeus a kuson ni bi kpa ban. Yesu du hu wawu, wa lude hu Yesu.
atha gacchan karasa ncayag. rha upavi. s.tam aalphiiyaputra. m levi. m d. r.s. tvaa tamaahuuya kathitavaan matpa"scaat tvaamaamaccha tata. h sa utthaaya tatpa"scaad yayau|
15 Yesu si rhi lah mi koh Levi, in bi kpa ban gbugbu, baba bi lahtre wasi rhi no “u” baba mrikon, ndi gbugbu ba hu.
anantara. m yii"sau tasya g. rhe bhoktum upavi. s.te bahava. h karama ncaayina. h paapina"sca tena tacchi. syai"sca sahopavivi"su. h, yato bahavastatpa"scaadaajagmu. h|
16 Farisawa bibla vuvu, ba toh Yesu si ri biri nikoh Levi da miyen mri koh ma a gye sa ti kohbi si ribiri ni bi lahtre?
tadaa sa karama ncaayibhi. h paapibhi"sca saha khaadati, tad d. r.s. tvaadhyaapakaa. h phiruu"sina"sca tasya "si. syaanuucu. h karama ncaayibhi. h paapibhi"sca sahaaya. m kuto bhu. mkte pivati ca?
17 Yesu woh ba da tre indi wa ahei ni gbengbenlen ana wa den na, see ndi “u” lilo niwa den. Mi na ye nitu bi woh tre mu na, mi ye ni tubi lahtre.
tadvaakya. m "srutvaa yii"su. h pratyuvaaca, arogilokaanaa. m cikitsakena prayojana. m naasti, kintu rogi. naameva; aha. m dhaarmmikaanaahvaatu. m naagata. h kintu mano vyaavarttayitu. m paapina eva|
18 Mrikoh Yohana baba Farisawa bata son ni hlama, indi baye da tre ahigye sa mrikoh Yesu bana vu hlana na?
tata. h para. m yohana. h phiruu"sinaa ncopavaasaacaari"si. syaa yii"so. h samiipam aagatya kathayaamaasu. h, yohana. h phiruu"sinaa nca "si. syaa upavasanti kintu bhavata. h "si. syaa nopavasanti ki. m kaara. namasya?
19 Yesu ka hla ni bawu, ayiwu kpukpan ango ba ka son ni hlama
tadaa yii"sustaan babhaa. se yaavat kaala. m sakhibhi. h saha kanyaayaa varasti. s.thati taavatkaala. m te kimupavastu. m "saknuvanti? yaavatkaala. m varastai. h saha ti. s.thati taavatkaala. m ta upavastu. m na "saknuvanti|
20 Se chachu wa ba ban ango rhu, “u” ba son ni hla ma.
yasmin kaale tebhya. h sakaa"saad varo ne. syate sa kaala aagacchati, tasmin kaale te janaa upavatsyanti|
21 Ba ndi a niwar klon sisama nitu chiche ma, don ani ya yabba sisama game.
kopi jana. h puraatanavastre nuutanavastra. m na siivyati, yato nuutanavastre. na saha sevane k. rte jiir. na. m vastra. m chidyate tasmaat puna rmahat chidra. m jaayate|
22 Ba ndi wa ani ban hi sama sur ni chiche ri, don ani fu hle ga, se ba ka sur sama ni miri sama.
kopi jana. h puraatanakutuu. su nuutana. m draak. saarasa. m na sthaapayati, yato nuutanadraak. saarasasya tejasaa taa. h kutvo vidiiryyante tato draak. saarasa"sca patati kutva"sca na"syanti, ataeva nuutanadraak. saaraso nuutanakutuu. su sthaapaniiya. h|
23 Ni chachu sati Yesu si zre zu ni mi rhu, mrikohma ba zi gbusu tan.
tadanantara. m yii"su ryadaa vi"sraamavaare "sasyak. setre. na gacchati tadaa tasya "si. syaa gacchanta. h "sasyama njarii"schettu. m prav. rttaa. h|
24 Farisawa baka tre ni Yesu du toh ikpie a di mrikoh me ba si ti kpie wa dana bina ni chachu sati.
ata. h phiruu"sino yii"save kathayaamaasu. h pa"syatu vi"sraamavaasare yat karmma na karttavya. m tad ime kuta. h kurvvanti?
25 A miye ba, bina toh ikpie wa Dauda baba ndima ba ti na? iyoun ti ba,
tadaa sa tebhyo. akathayat daayuud tatsa. m"ngina"sca bhak. syaabhaavaat k. sudhitaa. h santo yat karmma k. rtavantastat ki. m yu. smaabhi rna pa. thitam?
26 baka hini Abitha ndi wu ton du Irji, waka noba breadi chachu sati, “u” ba ka tan
abiyaatharnaamake mahaayaajakataa. m kurvvati sa kathamii"svarasyaavaasa. m pravi"sya ye dar"saniiyapuupaa yaajakaan vinaanyasya kasyaapi na bhak. syaastaaneva bubhuje sa"ngilokebhyo. api dadau|
27 Yesu tre ba ti chachu sati ni idi, bana ti indi ni chachu sati na.
so. aparamapi jagaada, vi"sraamavaaro manu. syaarthameva niruupito. asti kintu manu. syo vi"sraamavaaraartha. m naiva|
28 Ni tu ki Ivre Indi a hi “u” Bachi “u” chachu sati.
manu. syaputro vi"sraamavaarasyaapi prabhuraaste|

< Mark 2 >