< Mark 16 >

1 niwa i vi u asabarchi a wuce Maryamu ba magadaliya mba salome ba ka nji izyi kpa ye nde ba gban ni yesu nikpa
अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा
2 ni bwubwu ble ni vi mule u satia u ba hi ni beh ni nza hongan
सप्ताहप्रथमदिने. अतिप्रत्यूषे सूर्य्योदयकाले श्मशानमुपगताः।
3 u ba myen kpamba a di a nhan ni nyiu tita rju ni tawu ni yiu beh hia?
किन्तु श्मशानद्वारपाषाणो. अतिबृहन् तं को. अपसारयिष्यतीति ताः परस्परं गदन्ति!
4 u ba nzu shishi ya na toh ba nyiu tita rju ye tita a ki kle ma gbenme
एतर्हि निरीक्ष्य पाषाणो द्वारो. अपसारित इति ददृशुः।
5 u ba luri ni mi na toh vren nze ri sur nklo kinkle son ni wo kori uba bwu yiu
पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।
6 wa hla ni bawu na bwu yiu na bi si wa yesu ba nazaraten wa ba giciye niwu alude n a na hei na ya ige bubu wa ba kah yo yi
सो. अवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।
7 ama bika hi kpambi ni ha ni almajere ma nie Bitrus a hei koshishi si hi ni galilis ni mun bi toh nawa a hla ni yiua
किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।
8 u ba dorju ni mi beh ni wi likpa ni bwuyiu bana ya tre kpieri me ni kpambana nitu sisir
ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) nta shime ni bwumble ni vi u mumlan u satia da guchi ye rju ni mary magadaliya na ju meme ibrji tar gban rju niwu
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।
10 wa hi na kah bla nibi wa ba hei ni wua da katsira ba si ta mre da ni yi
ततः सा गत्वा शोकरोदनकृद्भ्यो. अनुगतलोकेभ्यस्तां वार्त्तां कथयामास।
11 i ba wo da hei ni rei u wawu toh ni shishima ama u bana kpa nyeme na
किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्।
12 wa rju ni babwu ha mba ni kon rimu kan yada ba rju nigbua zren sihi kpamba
पश्चात् तेषां द्वायो र्ग्रामयानकाले यीशुरन्यवेशं धृत्वा ताभ्यां दर्शन ददौ!
तावपि गत्वान्यशिष्येभ्यस्तां कथां कथया न्चक्रतुः किन्तु तयोः कथामपि ते न प्रत्ययन्।
14 ni ko ngo ki yesu lu rju ni wolon don ri uba si rila ni tu tebru wa pwa ba tre nitu wa bana kpanyemena da nsei tu da na kpanyemen ni biwa da toh shishi nishishi na hla ba hi wu a ndi alude na
शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
15 a hla bawu ndu ba hi na hla tre ma ni ndi bi rgbungbulu ba kagon wawusu
अथ तानाचख्यौ यूयं सर्व्वजगद् गत्वा सर्व्वजनान् प्रति सुसंवादं प्रचारयत।
16 indi wa a kpa nyeme na ndu ba yi batisma niwua ani nawo indi wa ana kpa nyemen na ani rilu
तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।
17 ba toh tie bi yii ni biwa ba kpatre rji ba zu brji ni nde mu ba tre lme sama
कि न्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।
18 ba ya vuwam ni wo ana tie ba kpie na ko ba so meme gbugbulu ana tie ba kpie na
अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते ते. अरोगा भविष्यन्ति च।
19 yesu tre kle ni ba wu uba ban hi ni shulu waka son ni wo ko ri irji
अथ प्रभुस्तानित्यादिश्य स्वर्गं नीतः सन् परमेश्वरस्य दक्षिण उपविवेश।
20 u baluri blatre rji kango gbungbulu a irji ni zo ba na kpanyeme ni tre mba nikpii wa a tre ba tie baa
ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।

< Mark 16 >