< रोमियों 2 >
1 एल्हेरेलेइ हे दोष लाने बाला, तू कोई की न भोस; तीं कां कोई बहानो नईं, किजोकि ज़ैस गल्लरो तू होरन पुड़ दोष लातस, तैस्से गल्ली पुड़ तू अपनो आप भी दोषी बनातस, एल्हेरेलेइ तू एप्पू भी तैन्ने कम केरतस।
हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।
2 ते अस ज़ानतम कि, ज़ैना एरां कम्मां केरतन परमेशर तैन केरो इन्साफे केरतां तैन सज़ा देते।
किन्त्वेतादृगाचारिभ्यो यं दण्डम् ईश्वरो निश्चिनोति स यथार्थ इति वयं जानीमः।
3 ते हे मैन्हु, तू ज़ै बुरां-बुरां कम्मां केरनेबालन पुड़ दोष लातस, ते एप्पू भी तैन्ने कम केरतस; कुन तू समझ़तस, कि तू परमेशरेरे सज़ाई करां बच़ेलो?
अतएव हे मानुष त्वं यादृगाचारिणो दूषयसि स्वयं यदि तादृगाचरसि तर्हि त्वम् ईश्वरदण्डात् पलायितुं शक्ष्यसीति किं बुध्यसे?
4 कुन तू परमेशरेरी कृपा, ते बरदाश केरनू, ते सबरारू धन घटया समझ़तस, ते कुन इन न समझ़स, कि परमेशरेरी कृपा तीं पापन करां मन फिरानो शिखालतीए?
अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?
5 पन तू ज़िद्दी आस ते अपने पापन करां मन फिरानेरो इन्कार केरतस, ज़ैस दिहाड़े परमेशर अपनो क्रोध हिरालो, तैस मां परमेशरेरो सच़्च़ो इन्साफ बांदो भोलो, त परमेशर तेरो रोड़ेच़ारे इन्साफ केरेलो।
तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?
6 परमेशर हर एक्की तैसेरे कम्मां केरे मुताबिक बदलो देलो।
किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति;
7 ज़ैना लोक रोड़ां कम्मां केरतां परमेशरेरी तरफां मैलने बैली महिमा, ते आदर, ते कधे न खतम भोने बाली ज़िन्दगरे तोपी मां रातन, परमेशरे तैन हमेशारी ज़िन्दगी देलो। (aiōnios )
वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति। (aiōnios )
8 पन ज़ैना खुदगरज़न, ते सच़्च़े न मन्नेबालेन, बल्के बुराई केरनि चातन, तैन पुड़ परमेशरेरो क्रोध, ते कोप एज्जेलो।
अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।
9 ते मुसीबत ते दुःख हर एक्की मैन्हु पुड़ एज्जेलो ज़ै बुराई केरते। परमेशर पेइलो यहूदी लोकां केरो इन्साफ केरेलो फिरी गैर यहूदी लोकां केरो इन्साफ केरेलो।
आ यिहूदिनोऽन्यदेशिनः पर्य्यन्तं यावन्तः कुकर्म्मकारिणः प्राणिनः सन्ति ते सर्व्वे दुःखं यातनाञ्च गमिष्यन्ति;
10 हर अक मैन्हु ज़ै रोड़ां कम्मां केरते तैस महिमा, आदर, ते शान्ति मैलेली, पन परमेशर इना सैरी चीज़ां पेइले यहूदी लोकन देलो फिरी गैर यहूदी लोकन।
किन्तु आ यिहूदिनो भिन्नदेशिपर्य्यन्ता यावन्तः सत्कर्म्मकारिणो लोकाः सन्ति तान् प्रति महिमा सत्कारः शान्तिश्च भविष्यन्ति।
11 किजोकि परमेशर केन्चेरी तरफदारी न केरे।
ईश्वरस्य विचारे पक्षपातो नास्ति।
12 एल्हेरेलेइ कि ज़ैन गैर कौमारे लोकेईं बगैर मूसेरो कानून मेलतां पाप कियो, परमेशर तैन बगैर मूसेरो कानूने सज़ा देलो, ते ज़ैनेईं मूसेरो कानून मेलतां पाप कियो, परमेशर तैन सज़ा भी मूसेरे कानूनेरे मुताबिक देलो।
अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।
13 किजोकि परमेशरेरे नज़री मां मूसेरो कानून शुनेने बाले धर्मी नईं, बल्के मूसेरे कानूने पुड़ च़लने बाले धर्मी ठहराए गानेन।
व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।
14 फिरी ज़ैखन होरि कौमां केरे लोक ज़ैन कां मूसेरो कानून नईं, सुभावे सेइं किछ मूसेरे कानूनेरे गल्लन पुड़ च़लतन, ते मूसेरो कानून तैन कां न भोनेरे बावजूद भी अपने लेइ एप्पू कानून आन।
यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति।
15 तैना इन हिरातन कि परमेशरेरो कानून तैन केरे दिलन मां लिखोरोए, ते तैन केरे ज़मीर भी इस गल्ली पुड़ गवाही देतन, किजोकि तैन केरे अपने खियाल भी तैन पुड़ दोष लातन या बेइलज़ाम ठहरातन।
तेषां मनसि साक्षिस्वरूपे सति तेषां वितर्केषु च कदा तान् दोषिणः कदा वा निर्दोषान् कृतवत्सु ते स्वान्तर्लिखितस्य व्यवस्थाशास्त्रस्य प्रमाणं स्वयमेव ददति।
16 एरू तेइस भोलू ज़ेइस परमेशर ज़ै खुशखबरी मीं शुनावरीए तैसेरे मुताबिक यीशु मसीहेरे ज़िरिये मैन्हु केरि छ़ेपोरी गल्लां केरो इन्साफ केरेलो।
यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।
17 तू एप्पू जो यहूदी ज़ोतस, ते मूसेरे कानूने पुड़ तेरो विश्वासे, ते तू अपने आपे पुड़ घमण्ड केरतथ, कि तू परमेशरेरो खास मैन्हु आस।
पश्य त्वं स्वयं यिहूदीति विख्यातो व्यवस्थोपरि विश्वासं करोषि,
18 ते तू परमेशरेरी मर्ज़ी ज़ानतस, ते तू इन भी ज़ानतस कि कोनां गल्लां रोड़ी आन, किजोकि तीं इना गल्लां केरू ज्ञान मूसेरे कानूने करां मैलोरिन।
ईश्वरमुद्दिश्य स्वं श्लाघसे, तथा व्यवस्थया शिक्षितो भूत्वा तस्याभिमतं जानासि, सर्व्वासां कथानां सारं विविंक्षे,
19 ते तू भरोसो रखतस, कि तू कान्न परमेशरेरी बत हिरानेबालोस, ते ज़ैना आंधरे मां आन तैन केरे लेइ लोअरो ज़ेरे आस।
अपरं ज्ञानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो ऽन्धलोकानां मार्गदर्शयिता
20 ते बेअक्लन शिखालने बालोस, ते बच्चां केरो उस्तादातस, ते तीं पक्को पतो कि परमेशरेरो कानून तीं पूरू ज्ञान ते सच़्च़ाई शिखालते।
तिमिरस्थितलोकानां मध्ये दीप्तिस्वरूपोऽज्ञानलोकेभ्यो ज्ञानदाता शिशूनां शिक्षयिताहमेवेति मन्यसे।
21 ते ज़ैन तू होरन शिखालतस, अपने आपे की न शिखालस? तू होरन शिक्षा देतस कि च़ोरी नईं केरनि, कुन तू च़ोरी केतस?
परान् शिक्षयन् स्वयं स्वं किं न शिक्षयसि? वस्तुतश्चौर्य्यनिषेधव्यवस्थां प्रचारयन् त्वं किं स्वयमेव चोरयसि?
22 तू ज़ै ज़ोतस, “बदमाशी नईं केरनि,” कुन तू बदमाशी केरतस? तू ज़ै मूरतन सेइं नफरत केरतस, कुन तू मन्दरन लुटतस?
तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?
23 तू ज़ै घमण्ड केरतस कि तू परमेशरेरे कानूने ज़ानतस, एप्पू किजो कानून न मेन्तां, परमेशरेरी तुहीन केरतस?
यस्त्वं व्यवस्थां श्लाघसे स त्वं किं व्यवस्थाम् अवमत्य नेश्वरं सम्मन्यसे?
24 “किजोकि तुश्शे यहूदी लोकां केरे वजाई सेइं गैर कौमन मां परमेशरेरे नंव्वेरी तुहीन भोतीए,” एल्हेरेलेइ पवित्रशास्त्रे मां एरू लिखोरूए।
शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति।"
25 अगर तू मूसेरे कानूने पुड़ च़लस, त खतनो कराने सेइं तीं फैइदो त आए, पन अगर तू मूसेरो कानून न मन्नस त तीं मां ते तैस मां, ज़ेसेरो खतनो नईं भोरो कोई फर्क नईं।
यदि व्यवस्थां पालयसि तर्हि तव त्वक्छेदक्रिया सफला भवति; यति व्यवस्थां लङ्घसे तर्हि तव त्वक्छेदोऽत्वक्छेदो भविष्यति।
26 ते अगर कोई मैन्हु ज़ेसेरो खतनो न भोए भोरो, त तै मूसेरे कानूने पुड़ च़ले, त परमेशरेरे लेइ तै मैन्हु ते ज़ेसेरो खतनो भोरोए दुइये बराबर आन।
यतो व्यवस्थाशास्त्रादिष्टधर्म्मकर्म्माचारी पुमान् अत्वक्छेदी सन्नपि किं त्वक्छेदिनां मध्ये न गणयिष्यते?
27 ते ज़ैस मैनेरो खतनो नईं भोरो, अगर तै मूसेरे कानूने पूरू केरे, त तै तीं दोषी ठहरालो। किजोकि तीं कां मूसेरो कानूने ते तेरो खतनो भी भोरोए, पन फिरी भी तू कानूने पुड़ न च़लस।
किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थालङ्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?
28 किजोकि सच़्च़ो यहूदी तै नईं ज़ेसेरू ज़र्म यहूदन मां भोरू या ज़ेसेरो खतनो भोरोए।
तस्माद् यो बाह्ये यिहूदी स यिहूदी नहि तथाङ्गस्य यस्त्वक्छेदः स त्वक्छेदो नहि;
29 बलके सच़्च़ो यहूदी तैए, ज़ेसेरो मन परमेशरे कां सच़्च़ोए, ते सच़्च़ो खतनो तैए ज़ै पवित्र आत्मारे कम्मां केरे ज़िरिये दिलेरो भोरोए, न की मूसेरो कानून मन्ने सेइं भोरोए। एरे लोकां केरि बड़याई लोक नईं बल्के परमेशर एप्पू केरते।
किन्तु यो जन आन्तरिको यिहूदी स एव यिहूदी अपरञ्च केवललिखितया व्यवस्थया न किन्तु मानसिको यस्त्वक्छेदो यस्य च प्रशंसा मनुष्येभ्यो न भूत्वा ईश्वराद् भवति स एव त्वक्छेदः।