< लूका 19 >

1 यीशु यरीहो नगरे मांमेइं निस्तां च़लोरे थियो।
यदा यीशु र्यिरीहोपुरं प्रविश्य तन्मध्येन गच्छंस्तदा
2 तैड़ी अक मैन्हु थियो, ज़ेसेरू नवं जक्कई थियूं, तै धड़त घिन्ने बालां केरो अफसर थियो, तै बड़ो अमीर थियो।
सक्केयनामा करसञ्चायिनां प्रधानो धनवानेको
3 तैस यीशु हेरनेरो चाऊ थियो, पन तैसेरू कद छोटू थियूं, तांए तै हछे मैनन् मरां लेई न थियो बटतो।
यीशुः कीदृगिति द्रष्टुं चेष्टितवान् किन्तु खर्व्वत्वाल्लोकसंघमध्ये तद्दर्शनमप्राप्य
4 एल्हेरेलेइ तै देवड़तां अगर जेव ते फ़ेगेरे बुट्टे उबरो गुस्सो किजोकि ज़ैखन यीशु एज्जे त तै तैस रोड़ेच़ारे लेई सके।
येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह।
5 ज़ैखन यीशु तैस ठैरी पुज़ो त तैनी उबरू तेकतां ज़ोवं, “जक्कई लूशी उन्ढो ओस, किजोकि अज़ मीं तेरे घरे ट्लाहन च़ारेई एजनूए।”
पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।
6 जक्कई तैखने उन्ढो ओस्सो ते यीशु बेड़ि खुशी सेइं अपने घरे नीयो।
ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह।
7 एन हेरतां सब लोक शकैइत केरतां ज़ोने लाए, “कि यीशु त एक्की पैपी मैनेरो मेहमान बनोरोए।”
तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।
8 जक्कई रोट्टी खांते बारे खड़ो भोइतां प्रभु सेइं ज़ोने लगो, “हे प्रभु यीशु तक अवं अपनि अध्धी जेइदात कंगालन देताईं, अगर केन्चेरू किछ खोरू भोलू त तैस च़ेव्रे हिस्से वापस देइलो।”
किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
9 तैखन यीशुए तैस सेइं ज़ोवं, “अज़ इस घरे मां मुक्ति ओरिए, एल्हेरेलेइ इन भी पूर्वज अब्राहमेरू अक मट्ठूए।
तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।
10 किजोकि मैनेरू मट्ठू यानी अवं होरि लोकन हमेशारी सज़ाई करां मुक्ति देने एवरोईं।”
यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।
11 ज़ैखन लोक यीशुएरी गल्लां शुन्ने लग्गोरो थिये त तैनी तैन अक मिसाल देइतां ज़ोवं, किजोकि तैना यरूशलेम नगरेरे नेड़े पुज़ोरे थिये ते लोकां केरो खियाल थियो परमेशरेरू राज़ लूशी एजनू आए।
अथ स यिरूशालमः समीप उपातिष्ठद् ईश्वरराजत्वस्यानुष्ठानं तदैव भविष्यतीति लोकैरन्वभूयत, तस्मात् स श्रोतृभ्यः पुनर्दृष्टान्तकथाम् उत्थाप्य कथयामास।
12 तैनी तैन ज़ोवं, “अक बड़ो अमीर मैन्हु होरि मुलखे मां च़लो, ताके तैस मुलखेरो मेंत्रेरो ओदो घिन्तां वापस एज्जे।
कोपि महाल्लोको निजार्थं राजत्वपदं गृहीत्वा पुनरागन्तुं दूरदेशं जगाम।
13 तैनी अपने सेवादारन मरां दश ज़न्हे कुजाए, ते तैन दश मोहरां देइतां ज़ोवं, ‘मेरे वापस एजने तगर इस पेंइसे सेइं कारोबार केरथ।’
यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।
14 पन तैस ठैरी लोक तैस सेइं नफरत केरते थिये, तैनेईं किछ लोक भेज़तां तैस जो बिस्तार भेज़ो, कि अस न चाम ए मैन्हु असन पुड़ राज़ केरे।”
किन्तु तस्य प्रजास्तमवज्ञाय मनुष्यमेनम् अस्माकमुपरि राजत्वं न कारयिव्याम इमां वार्त्तां तन्निकटे प्रेरयामासुः।
15 “ज़ैखन तै हुकुमतरो ओदो हासिल केरतां वापस अव त तैनी अपने सेवादारे जो समाद भेज़ो। ज़ैना तैनी कारोबारेरे लेइ पेंइसे दित्तोरे थिये ताके सेब्भी केरो पतो केरे कि केनि केत्रू कियेरू आए।
अथ स राजत्वपदं प्राप्यागतवान् एकैको जनो बाणिज्येन किं लब्धवान् इति ज्ञातुं येषु दासेषु मुद्रा अर्पयत् तान् आहूयानेतुम् आदिदेश।
16 पेइले मैने एइतां ज़ोवं, ‘हे मालिक मीं तेरी दश अश्रेफेइं सेइं दश होरि कमैई।’
तदा प्रथम आगत्य कथितवान्, हे प्रभो तव तयैकया मुद्रया दशमुद्रा लब्धाः।
17 तैनी तैस सेइं ज़ोवं, ‘तीं दश अश्रेफेइं सेइं इमानदेरी सेइं कम कियूं गा तीं दश नगरन पुड़ अधिकार दित्तो गाते।’
ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।
18 दुइयोवं मैने एइतां ज़ोवं, ‘हे मालिक मीं तेरी पंच़ अश्रेफेइं सेइं पंच़ होरि कमैई।’
द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।
19 तैनी तैस सेइं भी ज़ोवं, ‘तीं भी पंच़ नगरन पुड़ अधिकार दित्तो गाते।’
ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।
20 तैखन एक्की मैने एइतां ज़ोवं, ‘हे मालिक इना रेइ तेरी अश्रेफी मीं एन रूमाले मां बेंधतां रखोरि थी।’
ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।
21 किजोकि तू सखत मैनूस ते अवं तीं करां डरतो थियो। किजोकि तू तै चीज़ ज़ै तीं न भोए रखोरि तू तैस भी नेतस ते ज़ैन न भोए बेवरू तू तैन भी लुनतस।
त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।
22 तैनी तैस सेइं ज़ोवं, ‘हे दुष्ट नौकरा अवं तेरी गल्लेईं सेइं तींए मुर्ज़म बनताइं। ज़द तीं पतो थियो, कि अवं बड़ो सखत मैन्हु आईं, ते ज़ै चीज़ मीं नईं रखोरि अवं तैस भी सल्हतां ते ज़ैन नईं बेवरू अवं तैन भी लुनतां।
तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,
23 फिरी तीं मेरे रुपैइये केन्ची कां किजो नईं रखोरे ताके अवं वापस एइतां तैस करां सूते समेत उसुल केरेथो?’
तर्हि मम मुद्रा बणिजां निकटे कुतो नास्थापयः? तया कृतेऽहम् आगत्य कुसीदेन सार्द्धं निजमुद्रा अप्राप्स्यम्।
24 तैखन तैनी तैन सेइं ज़ोवं, ‘ज़ैन तैड़ी खड़खड़े थिये एस करां एन अश्रेफी एन्तां उस देथ ज़ैस कां दश अश्रेफीन।’
पश्चात् स समीपस्थान् जनान् आज्ञापयत् अस्मात् मुद्रा आनीय यस्य दशमुद्राः सन्ति तस्मै दत्त।
25 तैना ज़ोने लगे हे मालिक एस कां पेइली दश अश्रेफीन!
ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति।
26 तैनी तैन जुवाब दित्तो, अवं तुसन सेइं ज़ोताईं कि, ‘ज़ैस कां परमेशरेरी मर्ज़ी समझ़नेरी खुवाइश आए, तैस परमेशर जादे समझ़ देलो। पन ज़ैस कां परमेशरेरी मर्ज़ी समझ़नेरी खुवाइश नईं, तैस केरां, थोड़ी ज़ेरि समझ़ ज़ै तैस कां आए, तै भी नी गाली।’
युष्मानहं वदामि यस्याश्रये वद्धते ऽधिकं तस्मै दायिष्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यद्यदस्ति तदपि तस्मान् नायिष्यते।
27 पन मेरे इन दुश्मन ज़ैन मीं न थिये सुखाते कि, ए असन पुड़ राज़ केरे एन इरां आनां ते मेरे सामने एन मैरी छ़ड्डा।”
किन्तु ममाधिपतित्वस्य वशत्वे स्थातुम् असम्मन्यमाना ये मम रिपवस्तानानीय मम समक्षं संहरत।
28 एना गल्लां ज़ोइतां यीशु अपने चेलन सेइं साथी अग्रोवं जेव कि यरूशलेम नगरे मां गाए।
इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ।
29 ज़ैखन तैना ज़ैतूनेरे पहाड़े बैतफगे ते बैतनिय्याह मां पुज़े त यीशुए दूई चेले एन ज़ोइतां अग्रोवं भेज़े।
ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,
30 “तुस सामने उस ड्लव्वें मां गाथ ते तैड़ी तुसन अक गधेरो बच्चो बन्धोरो मैलनोए। ज़ैस पुड़ अज़ तगर कोई नईं च़ढ़ोरो तैस खोलतां इड़ी मीं कां आनां।
युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।
31 ते अगर तुसन कोई पुच़्छ़े, कि तुस एस किजो लोरेथ खोलने त तुस ज़ोइयथ, कि प्रभुए एसेरी ज़रूरत आए।”
तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते।
32 अग्रोवं गानेबाले चेलेईं तैन्ने कियूं ज़ैन यीशुए ज़ोरू थियूं।
तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ।
33 ज़ैखन तैना गधेरो बच्चे खोलने लग्गोरो थिये त तैसेरो मालिक तैन पुच्छ़ने लगो, “तुस एस बच्चे किजो लोरेथ खोलने?”
गर्दभशावकमोचनकाले तत्वामिन ऊचुः, गर्दभशावकं कुतो मोचयथः?
34 तैनेईं जुवाब दित्तो, “प्रभुए एसेरी ज़रूरते।”
तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।
35 तैनेईं तै बच्चो खोलतां यीशु कां आनो, ते यीशुए तैस पुड़ अपना लिगड़ां छ़ेडतां तैस पुड़ च़ेढ़तां च़लो जेव।
पश्चात् तौ तं गर्दभशावकं यीशोरन्तिकमानीय तत्पृष्ठे निजवसनानि पातयित्वा तदुपरि यीशुमारोहयामासतुः।
36 ज़ैखन तैना च़लोरे थिये त लोकेईं अपना लिगड़ां बत्ती मां बिछ़ां।
अथ यात्राकाले लोकाः पथि स्ववस्त्राणि पातयितुम् आरेभिरे।
37 ज़ैखन तैना यरूशलेम नगरे नेड़े पुज़े त ज़ैट्ठां बत ज़ैतून पहाड़े पुड़ेरां उन्ढी गातीए तैड़ी सारे चेलेईं एना चमत्कार हेरतां ते खुशी भोइतां परमेशरेरी तारीफ़ केरने लगे कि,
अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,
38 “धने तै राज़ो ज़ै परमेशरे नव्वें सेइं एइते! ते स्वर्गे मां महिमा ते अम्बरे मां शान्ति भोए।”
यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।
39 तैन मैनन् मां किछ फरीसी लोक भी थिये। तैना यीशु सेइं ज़ोने लगे, “हे गुरू अपने चेलन ज़ो कि च़ुप केरन।”
तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।
40 यीशुए तैन जुवाब दित्तो, “अवं तुसन ज़ोताईं, अगर एना लोक च़ुप केरन त इना घोड़ ज़ोरे सेइं परमेशरेरी तारीफ़ केरेले।”
स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।
41 यरूशलेम नगरे मां पुज़तां यीशु यरूशलेम नगरेरो हाल हेरतां तैस लेरां छुटी।
पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,
42 ते ज़ोने लगो, “अगर तुस सिर्फ इस दिहैड़रे बारे मां ज़ानते भोथे, ज़ै तुसन शैन्तरे पासे नेती! पन ई गल हुना तुश्शे एछ़्छ़न करां छ़पोरीए।
हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।
43 तीं तैना दिहाड़े हेरने पेनेन ज़ेइस तेरे दुश्मन तेरे च़ेव्रे पासन मोरच़ो बेंधतां ते तीं घेरो देले, ते हर पासेरां तीं पुड़ हमलो केरेले।
त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति
44 तुश्शे दुश्मन तुसन नाश केरेले, ते सैरी लोकन मारेले, ते तीं पुड़ घोड़े पुड़ घोड़ बाकी न रालो। किजोकि ज़ेइस परमेशर तुसन बच़ानेरे लेइ ओरो थियो तुसेईं न पिशानो।”
बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।
45 तैखन तै मन्दरे मां जेव ते तैड़ी तैने बुपारी ते गाक बेइरोवं कढने शुरू किये।
अथ मध्येमन्दिरं प्रविश्य तत्रत्यान् क्रयिविक्रयिणो बहिष्कुर्व्वन्
46 तैनी तैन सेइं ज़ोवं, “पवित्रशास्त्रे मां लिखोरूए ‘मेरू मन्दर प्रार्थनारू घर भोलू,’ पन तुसेईं त डैकू केरो अड्डो बनेइतां रख्खोरोए।”
अवदत् मद्गृहं प्रार्थनागृहमिति लिपिरास्ते किन्तु यूयं तदेव चैराणां गह्वरं कुरुथ।
47 ते तै तैस पवित्र दहैड़ी मन्दरे मां शिक्षा देतो थियो, पन प्रधान याजक ते शास्त्री लोकेईं यीशु मारनेरी कोशिश मां लग्गोरो थिये।
पश्चात् स प्रत्यहं मध्येमन्दिरम् उपदिदेश; ततः प्रधानयाजका अध्यापकाः प्राचीनाश्च तं नाशयितुं चिचेष्टिरे;
48 पन तैन एन केरनेरो मौको न थियो मैलतो, किजोकि सारे लोक यीशुएरी गल्लां शुन्नेरे लेइ च़ेव्रे पासन बिश्शोरे रहते थिये।
किन्तु तदुपदेशे सर्व्वे लोका निविष्टचित्ताः स्थितास्तस्मात् ते तत्कर्त्तुं नावकाशं प्रापुः।

< लूका 19 >