< लूका 15 >
1 बड़े लोक धड़त घिन्ने बाले ते पापी लोक यीशु कां एइतां तैसेरी गल्लां शुन्ने लोरे थिये।
तदा करसञ्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।
2 फरीसी ते शास्त्री लोक शिकयत केरतां ज़ोने लगे, “कि ए मैन्हु पापी लोकन सेइं तालमेल रखते, ते तैन सेइं साथी खाते पीते।”
ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
3 यीशुए तैन अक मिसाल देइतां ज़ोवं।
तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,
4 “तुसन मां एरो कोई आए ज़ैस कां 100 भैड्डां भोन ते तैन मरां अक हेरोए ते 99 भैड्डां तैड़ी ज़ेरे जंगले मां छ़ेडतां तोपने न गाए, ज़ां तगर तैस मैल्लोरी नईं?
कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
5 ते ज़ैखन ते तैस मैल्ले त खुशी सेइं कंधे पुड़ छ़ुइतां आने।
तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,
6 ते अपने घरे एइतां अपने दोस्तन ते भियालन कुजेइतां ज़ोए कि, ‘अज़ मीं सेइं साथी खुशी मनाथ, किजोकि अज़ मेरी हेरोरि भैड मैलोरीए।’
हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।
7 अवं तुसन सेइं ज़ोताईं कि, एन्च़रे 99 धर्मी ज़ैनेईं पेइले अपने पापन करां मनफिरावरो तैन करां जादे ज़ैखन अक पापी, पापन करां मन फिराते स्वर्गे मां बड़ी खुशी बनाई गाचे।
तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
8 “कुन एरी भी कोई कुआन्श भोली ज़ैस कां चैंदरे दश सिके भोन ते अक हेरोए ते तै दीयो बैलतां घरे अन्तर धूनी न दे, ते ज़ां तगर मैल्ले न तांतगर तोप्ती न राए?
अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?
9 ते तोपनेरे बाद अपने पड़ोसन ते अपनि सेहेलन कुजेइतां एन न ज़ोए कि, ‘एज्जा मीं सेइं साथी खुशी मनाथ किजोकि अज़ मेरो हेरोरो सिको मैलोरोए।’
प्राप्ते सति बन्धुबान्धवसमीपवासिनीराहूय कथयति, हारितं रूप्यखण्डं प्राप्ताहं तस्मादेव मया सार्द्धम् आनन्दत।
10 बस्सा, अवं तुसन सेइं ज़ोताईं कि एक्की पैपेरे, पापन करां मन फिराने सेइं परमेशरेरे स्वर्गदूतां केरे सामने बड़ी खुशी मनाई गाचे।”
तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
11 यीशु फिरी होरि मिसाल दित्ती, “केन्ची मैनेरां दूई मट्ठां थियां।
अपरञ्च स कथयामास, कस्यचिद् द्वौ पुत्रावास्तां,
12 तैन मरां निकड़े मट्ठे अपने बव्वे सेइं ज़ोवं, ‘हे बाजी जेइदाती मां ज़ै मेरो हिस्सो बनते तै मीं दे।’ तैनी दुइने हिस्सो बेंटतां दित्तो।
तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।
13 थोड़े दिहैड़ना पत्ती निकड़े मट्ठे अपनू सब किछ जेइदात होरि मुलखे जो नी, ते बुरे कम्मन मां लुट्टाई।
कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।
14 ज़ैखन तैनी सब किछ मुकेइ छ़ड्डू त तैस मुलखे मां बड़ो काल पेव, ते तैस कां खाने जो किछ न राऊं।
तस्य सर्व्वधने व्ययं गते तद्देशे महादुर्भिक्षं बभूव, ततस्तस्य दैन्यदशा भवितुम् आरेभे।
15 तैखन तै तैस मुलखेरे एक्की रानेबाले कां कम तोपने पुज़ो। तैनी तै अपने ऊडारन मां सूर च़ारनेरे कम्मे लाव।
ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।
16 तैड़ी तै बड़ो ढ्लुखोरो थियो, तै तैन खाने मां राज़ी थियो ज़ैन सूर खाते थिये, किजोकि तैस केन्चे किछ खाने जो न दित्तू।
केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववाञ्छ।
17 तैखन तैस समझ़ आई ते ज़ोने लगो, ‘मेरे बाजी केरे मज़दूर रेज़तां रोट्टी खातन, पन अवं इड़ी फाके लोरोईं मरने।
शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।
18 मीं खड़े उठतां अपने बाजी कां गानूए ते तैस सेइं ज़ोनूए हे बाजी अवं परमेशरेरी नज़री मां ते तुश्शी नज़री मां पापी आईं।
अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्
19 हुनी अवं एस काबल त नईं, कि तुश्शू मट्ठू भोइ, पन मीं भी अपने मज़दूर मां रखा।’”
तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय।
20 “बस्सा, तैनी तै मुलख शारो ते वापस अपने बाजी कां च़लो, ते हेजू तै बड़े दूरे थियो, ते तैसेरे बाजे तै लाव ते तैसेरे बाजी तैस पुड़ बड़ो तरस अव, ते तै दौवड़तो अपने मट्ठे कां जेव, ते तैन गले लाव ते बड़ो खुशी भोव।
पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।
21 मट्ठे अपने बाजी सेइं ज़ोवं, ‘ए बाजी अवं परमेशरेरी नज़री मां ते तुश्शी नज़री मां पापी आईं। हुनी अवं एस काबल त नईं कि, अपने आपे जो तुश्शू मट्ठू ज़ोई।’
तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च।
22 पन बाजे अपने नौकरन सेइं ज़ोवं, ‘लूश केरा ते सेब्भन करां पेइले रोड़ां लिगड़ां एस मट्ठे लुवाथ, ते एसेरे हथ्थे आंवठी ते पावन बूट लुवाथ।
किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
23 ते अक जानवर मारो ते बड़ी धाम बनेइतां बड़ी खुशी मनाई।
पुष्टं गोवत्सम् आनीय मारयत च तं भुक्त्वा वयम् आनन्दाम।
24 किजोकि मेरू मट्ठू ज़ैन ज़ेन्च़रे मेरि जोरू थियूं, अज़ ज़ींतू भोरूए, हेरोरू थियो, ते मैलोरूए।’ बस्सा तैना खुशी मनाने लगे।”
यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।
25 “तेइस बड़ू मट्ठू ज़ैन ऊडारे मां कम केरतां घरजो ओरू थियूं ज़ैखन तै घरे नेड़े पुज़ो त तैनी गीतां केरि त नच़नेरी शौर शुनी।
तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्यानाञ्च शब्दं श्रुत्वा
26 तैनी अक नौकर कुजाव ते तैस पुच़्छ़ू, ‘ए शौर कीजेई लोरी भोने?’
दासानाम् एकम् आहूय पप्रच्छ, किं कारणमस्य?
27 नौकरे तैस सेइं ज़ोवं, ‘तेरो निकड़ो ढ्ला वापस घरे ओरोए ते तेरे बाजे अक जानवर मैरतां धाम बनोरीए, किजोकि तै ठीक ठाक घरे पुज़ोरोए।’
ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।
28 पन तैस मैनेरू बड़ू मट्ठू नाराज़ भोवं ते अन्तर घरे मां भी न लगो एजने, पन तैसेरो बाजी बेइर अव, ते तैस मिठांनेरी कोशिश की, कि घरे अन्तर एज्जे।
ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।
29 बडे मट्ठे अपने बाजी सेइं ज़ोवं, ‘हेरा अवं केत्रे सालां केरि देंती तुश्शी सेवा केरने लोरोईं, ते कधे तुश्शो हुक्म नईं मोड़ोरो ते तुसेईं कधे कोई छ़ेड़ू नईं दित्तोरोए कि अवं भी अपने दोस्तन सेइं खुशी मनेईं।
ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
30 पन ज़ैखन तुश्शू निकड़ू मट्ठू अपनू सब किछ लुटेइतां वापस अव, त तैसेरेलेइ जानवर मारो ते अक बड़ी धाम बनाई।’
किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।
31 तैसेरो बाजी ज़ोने लगो, ‘मेरा मट्ठां तू त मीं कां आस ते ज़ैन किछ मीं कांए तैन सब तेरूए।
तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
32 पन असेईं खुशी मनानी ज़रूरी थी किजोकि तेरो ए निकड़ो ढ्ला ज़ै ज़ेन्च़रे मेरि जोरो थियो, अज़ ज़ींतो भोरोए, हेरोरो थियो ते अज़ मैलोरोए।’”
किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।