< गलातियों 2 >

1 च़ेवधे सालना पत्ती अवं बरनबासे सेइं साथी यरूशलेम नगरे जो जेव, ते तीतुस भी मीं एप्पू सेइं साथी नीयो।
अनन्तरं चतुर्दशसु वत्सरेषु गतेष्वहं बर्णब्बा सह यिरूशालमनगरं पुनरगच्छं, तदानों तीतमपि स्वसङ्गिनम् अकरवं।
2 अवं एल्हेरेलेइ तैड़ी जेव किजोकि परमेशरे मीं गानेरे लेइ ज़ोरू थियूं, ज़ैखन अवं तैड़ी थियो, अवं अकैल्ले मां कलीसियारे खास बुज़ुर्गन सेइं मिलो ते तैन खुशखबरी समझ़ाई, ज़ै अवं गैर कौमन मां प्रचार केरतो ओरो थियो, ताके एरू न भोए, कि ज़ैन किछ अवं केरतो ओरोईं ते ज़ैन केरने लोरोईं बेफैइदू भोए।
तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।
3 मेरो साथी तीतुस, ज़ै यूनानीए, ज़ेसेरो खतनो कधी न भोरो। पन ज़ैना यरूशलेम नगर कलीसियारे खास बुज़ुर्ग थिये तैनेईं तै खतनो करानेरे लेइ मजबूर न कियो, बल्के तैनेईं तै कबूल कियो।
ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव।
4 ते ई गल तैन केरे लेइ परेशानी बनी, ई इन तैन झूठे ढ्लां केरे वजाई सेइं भोवं, ज़ैना छ़ेपतां इश्शे टोली मां ओरे थी, कि तैस ऐज़ैदरी ज़ै मसीह यीशु मां असन मैलोरीए, भेद नेइतां फिरी असन यहूदी केरे कानूनेरे गुलाम बनान।
यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।
5 पन असेईं एक्की पलेरे भी तैन केरि शुने करां इन्कार कियो, ताके ज़ै सन्देश असेईं तुश्शे लेइ आनो तै सच़्च़ी खुशखबरी बनोरी राए।
अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम।
6 तैन यरूशलेम नगरेरे कलीसियारे खास लीडरेईं मेरी शिक्षाई मां किछ न ज़ोड़ू, इस सेइं मीं किछ फर्क न पे, कि तैना केरहे बुज़ुर्ग आन, किजोकि परमेशर बेइरोवं रूप हेरतां फैसलो न केरे।
परन्तु ये लोका मान्यास्ते ये केचिद् भवेयुस्तानहं न गणयामि यत ईश्वरः कस्यापि मानवस्य पक्षपातं न करोति, ये च मान्यास्ते मां किमपि नवीनं नाज्ञापयन्।
7 पन इसेरे उलट ज़ैखन तैन बुज़ुर्गेईं हेरू, कि ज़ेन्च़रे परमेशरे यहूदी लोकां केरे लेइ खुशखेबरारू कम पतरसे सोंफू, तेन्च़रे परमेशरे गैर कौमां केरे लोकन खुशखबरी शुनानेरू कम मीं सोंफू।
किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे।
8 ज़ैने परमेशरे पतरस यहूदी केरो प्रेरित भोनेरे लेइ च़ुनो, तैन्ने अवं भी गैर कौमां केरो प्रेरित भोनेरे लेइ च़ुनो।
यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती।
9 ज़ैना मैन्हु कलीसियारे खम्मबे समझ़े गाते थिये (यानी खास लीडर) मतलब याकूब, कैफा (यानी पतरस) ते यूहन्ना तैनेईं अनुग्रहेरू तैन वरदान पिशानू ज़ैन मीं मैलोरू थियूं। तैनेईं अवं ते बरनबास साथी सेमझ़तां ते असन सेइं हथ मिलेइतां राज़ी भोए। कि अस गैर कौमन मां खुशखबरी प्रचार केरम, ते तैना यहूदीन मां।
अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,
10 तैनेईं असन कां बिनती की, कि अस यरूशलेमेरे गरीब विश्वासी लोकां केरि मद्दत केरम, ज़ैन केरनेरी अवं बड़ी इच्छा केरतो थियो।
केवलं दरिद्रा युवाभ्यां स्मरणीया इति। अतस्तदेव कर्त्तुम् अहं यते स्म।
11 पन ज़ैखन कैफा (पतरस) अन्ताकिया नगरे मां अव, त मीं सेब्भी विश्वासी लोकां केरे सामने तैसेरी खलाफ की ते झ़ाड़ दित्ती, किजोकि ज़ैन तैनी कियोरू थियूं तैन गलत थियूं।
अपरम् आन्तियखियानगरं पितर आगतेऽहं तस्य दोषित्वात् समक्षं तम् अभर्त्सयं।
12 एल्हेरेलेइ कि याकूबेरे पासेरां किछ मैन्हु केरे एजनेरे पेइले तै गैर कौमां केरे लोकन साथी खातो थियो, पन ज़ैखन तैना आए, त खतनो कियोरे लोकां केरे डरे सेइं तैन करां हटो ते अलग भोने लव।
यतः स पूर्व्वम् अन्यजातीयैः सार्द्धम् आहारमकरोत् ततः परं याकूबः समीपात् कतिपयजनेष्वागतेषु स छिन्नत्वङ्मनुष्येभ्यो भयेन निवृत्य पृथग् अभवत्।
13 ते तैस साथी बाकी यहूदी विश्वासी लोकेईं भी पाखंड कियूं, इड़ी तगर कि बरनबास भी तैन केरे संगती मां शामल भोव।
ततोऽपरे सर्व्वे यिहूदिनोऽपि तेन सार्द्धं कपटाचारम् अकुर्व्वन् बर्णब्बा अपि तेषां कापट्येन विपथगाम्यभवत्।
14 पन ज़ैखन मीं तैन केरो बर्ताव हेरू, कि तैना खुशखेबरारे सच़्च़ेरे खलाफ च़लतन, त मीं सेब्भी केरे सामने कैफा (पतरस) सेइं ज़ोवं, “कि ज़ैखन तू यहूदी भोइतां गैर कौमन केरि ज़ेरि चाल च़लतस, न कि यहूदी केरि ज़ेरि, त तू गैर कौमन यहूदी केरे रसमन पुड़ च़लनेरे लेइ किजो ज़ोतस?”
ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?
15 अस ज़ैना ज़र्मनेरे यहूदिम, ते पैपी गैर कौमां केरे ज़ेरे नईं।
आवां जन्मना यिहूदिनौ भवावो भिन्नजातीयौ पापिनौ न भवावः
16 फिरी भी इन सेमझ़तां कि मैन्हु मूसेरे कानूनेरे कम्मन सेइं नईं, पन सिर्फ यीशु मसीह पुड़ विश्वास केरने सेइं धर्मी भोते, असेईं एप्पू भी मसीह यीशु पुड़ विश्वास कियो, कि अस मूसेरे कानूनेरे कम्मन सेइं नईं पन यीशु मसीह पुड़ विश्वास केरने सेइं धर्मी भोए, किजोकि मूसेरे कानूनेरे कम्मन सेइं कोई धर्मी न भोलो।
किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।
17 किछ यहूदी सोचतन कि असेईं पाप कियो, किजोकि असेईं धर्मी भोनेरे लेइ कानून मन्नेरे बदले सिर्फ मसीह पुड़ विश्वास कियोरो, त कुन मसीहे अस पापी बनाए, नईं, कधी नईं।
परन्तु यीशुना पुण्यप्राप्तये यतमानावप्यावां यदि पापिनौ भवावस्तर्हि किं वक्तव्यं? ख्रीष्टः पापस्य परिचारक इति? तन्न भवतु।
18 किजोकि ज़ैन किछ मीं बछ़ोड़ू, अगर तैस फिरी बनेइं, त अपनो आप पापी बनाताई।
मया यद् भग्नं तद् यदि मया पुनर्निर्म्मीयते तर्हि मयैवात्मदोषः प्रकाश्यते।
19 अवं त कानूने सेइं कानूनेरे लेइ मेरि जेव, कि परमेशरेरे लेइ ज़ीईं।
अहं यद् ईश्वराय जीवामि तदर्थं व्यवस्थया व्यवस्थायै अम्रिये।
20 अवं मसीह सेइं साथी क्रूसे पुड़ च़ढ़ोरोईं, ते हुनी ज़ींतो न राव, पन मसीह मीं मां ज़ींतोए, ते अवं जिसमे मां हुनी ज़ींतोईं, त सिर्फ तैस विश्वासे सेइं ज़ींतोईं, ज़ै परमेशरेरे मट्ठे पुड़े, ज़ैने मीं सेइं प्यार कियो, ते मेरे लेइ अपनि जान दित्ती।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
21 अवं इस गल्लरो इन्कार न केरि कि परमेशर अपने अनुग्रहे सेइं बच़ाते, किजोकि अगर कानून मन्ने सेइं लोक धर्मी भोथे, त मसीहे मरनेरी कोई ज़रूरत न थी।
अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।

< गलातियों 2 >