< प्रेरितों के काम 13 >
1 अन्ताकिया नगरेरे कलीसियाई मां काई नबी ते गुरू थिये, मतलब बरनबास, शमौन ज़ैस जो नीगर भी ज़ोतन, लूकियुस कुरेनी, ते मनाहेम ज़ै मुलखेरे च़ेवरोवं हिसे पुड़ हाकिम थियो ज़ै हेरोदेसेरो दुद्ध ढ्ला थियो, ते शाऊल थियो।
अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,
2 ज़ैखन तैना बरत रेखतां प्रभुएरी आराधना केरने लग्गोरो थिये, त पवित्र आत्मा तैन सेइं ज़ोवं, “ज़ैस सेवारे लेइ बरनबास ते शाऊल मीं कुजोरेन, तैसेरेलेइ तैन अलग केरा।”
ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।
3 तैखन तैनेईं बरत रेखतां प्रार्थना की, ते तैन पुड़ हथ रेखतां तैना परमेशरेरे कम्मेरे लेइ भेज़े।
ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।
4 शाऊल ते बरनबास पवित्र आत्मारी तरफां भेज़ोरे सिलूकिया नगरे जो जे, ते तैट्ठां तैना ज़िहाज़े पुड़ च़ेढ़तां साइप्रस टैपू जो च़ले।
ततः परं तौ पवित्रेणात्मना प्रेरितौ सन्तौ सिलूकियानगरम् उपस्थाय समुद्रपथेन कुप्रोपद्वीपम् अगच्छतां।
5 ज़ैखन तैना सलमीसे मां पुज़े, त तैड़ी तैना यहूदी केरे प्रार्थना घरे मां परमेशरेरू वचन शुनाव, ते यूहन्ना मरकुस भी तैन केरि मद्दत केरनेरे लेइ तैड़ी थियो।
ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।
6 ज़ैखन तैनेईं सारे जज़ीरे ते नगरन-नगरन मां हंठु फिरू, त तैना पाफुसे नगरे मां पुज़े, त तैन केरि मुलाकात एक्की डैइंनोड़े यहूदी ते झूठे नेबी सेइं भोइ, ज़ेसेरू नवं बार-यीशु थियूं।
इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।
7 तै तैट्ठेरे हाकिम सिरगियुस, पौलुस सेइं साथी थियो, ज़ै अक अक्लमन्द मैन्हु थियो, ते तैनी बरनबास ते शाऊल कुजाए ते परमेशरेरू वचन शुन्नू चाऊ।
तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्।
8 पन एलीमास डैइंनोड़ो (किजोकि तैसेरे नंव्वेरो मतलब डैइंनोड़ो ए) तैन केरि खलाफत केरने लगो, तैने हाकिम यीशु पुड़ विश्वास केरने करां रोकनो चाव।
किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।
9 तैखन शाऊल ज़ेसेरू नवं पौलुस भी आए, पवित्र आत्माई सेइं भेरोइतां ध्याने सेइं एलीमास डैइंनोड़ेरे पासे तकने लगो, ते तैस सेइं ज़ोवं,
तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्,
10 “हे शैतानेरे कोआ, तू हर किसमेरी पाखंडे सेइं ते च़लैकी सेइं भेरतस, ते नेकारो दुश्मन, कुन तू परमेशरेरी बत बगाड़ने करां बाज़ न एजस?
हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?
11 हुनी प्रभु तेरे खलाफे, तू कानो भोइगानोस, ते किछ च़िरे तगर तू दिहाड़ो न लाएलो।” तैखने तैस आंधरू लेइयोने लगू, ते तै इरां-उरां तोपने लगो, ताके कोई तैस हथेरां ट्लेइतां च़लाए।
अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।
12 तैखन हाकिमे एन हेरतां, ते प्रभुएरी शिक्षा शुन्तां हैरान राव, ते प्रभु यीशु पुड़ विश्वास कमाव।
एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।
13 पौलुस ते तैसेरो साथी पाफुस नगरेरां ज़िहाज़े मां पंफूलिया इलाकेरे पिरगा नगरे मां आए, ते यूहन्ना तैन शैरतां वापस यरूशलेम नगरे जो च़लो जेव।
तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।
14 ते तैना पिरगा नगरेरां निस्तां पिसिदिया इलाकेरे अन्ताकिया नगरे मां पुज़े ज़ै गलतिया इलाके मां आए। ते आरामेरे दिहाड़े प्रार्थना घरे मां गेइतां बिश्शी जे।
पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।
15 मूसेरो कानून ते नेबी केरि किताबी मां पढ़नेरे बाद तैट्ठेरे प्रार्थना घरेरे प्रधाने तैन ज़ोवं, “अगर मैन्हु केरि भलैइयरे लेइ तुस भी किछ ज़ोनू चातथ त ज़ोथ।”
व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।
16 तैखन पौलुस खड़ो उठो ते हथ्थे सेइं इशारो केरो कि च़ुप रान ते ज़ोने लगो, “हे इस्राएली लोकव ते परमेशरेरो डर मन्नेबाले गैर कौमां केरे लोकव मेरी गल शुना।
अतः पौल उत्तिष्ठन् हस्तेन सङ्केतं कुर्व्वन् कथितवान् हे इस्रायेलीयमनुष्या ईश्वरपरायणाः सर्व्वे लोका यूयम् अवधद्धं।
17 इन इस्राएली लोकां केरे परमेशरे इश्शे दादे-पड़दादे च़ुने, ज़ैखन तैना मिस्र मुलखे मां परदेशी भोइतां रहते थिये, तैन परमेशरे तरक्की दित्ती, ते बड़े शेक्ति सेइं तैट्ठां कढे।
एतेषामिस्रायेल्लोकानाम् ईश्वरोऽस्माकं पूर्व्वपरुषान् मनोनीतान् कत्वा गृहीतवान् ततो मिसरि देशे प्रवसनकाले तेषामुन्नतिं कृत्वा तस्मात् स्वीयबाहुबलेन तान् बहिः कृत्वा समानयत्।
18 ते तै सुनसान ठैरी मां लगभग 40 सालन तगर तैन केरि झ़ैल्लतो राव, तैना बार-बार हुक्म ट्लोड़ते राए।
चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा
19 कनान मुलखे मां परमेशरे सत कौमां नाश केरतां तैन केरि ज़मीन अपने इस्राएली लोकन विरासती मां दित्ती।
किनान्देशान्तर्व्वर्त्तीणि सप्तराज्यानि नाशयित्वा गुटिकापातेन तेषु सर्व्वदेशेषु तेभ्योऽधिकारं दत्तवान्।
20 एना गल्लां पूरी भोने लगभग 450 साल लगे, तैसेरां बाद परमेशरे तैन केरे लेइ शमूएल नेबेरे वक्ते तगर हाकिम रखे।
पञ्चाशदधिकचतुःशतेषु वत्सरेषु गतेषु च शिमूयेल्भविष्यद्वादिपर्य्यन्तं तेषामुपरि विचारयितृन् नियुक्तवान्।
21 ज़ैखन हेजू शमूएल तैन केरो हाकिम थियो त तैन लोकेईं राज़ो बनानेरे लेइ दरखुवास की, ते परमेशरे बिन्यामीनेरे गोत्रे मरां कीशेरू मट्ठू शाऊल राज़ो बनावं ते तैनी 40 साल यरूशलेम नगरे मां राज़ कियूं।
तैश्च राज्ञि प्रार्थिते, ईश्वरो बिन्यामीनो वंशजातस्य कीशः पुत्रं शौलं चत्वारिंशद्वर्षपर्य्यन्तं तेषामुपरि राजानं कृतवान्।
22 फिरी तैनी शाऊल हटेइतां दाऊद तैसेरी ठैरी तैन केरो राज़ो बनाव, ज़ेसेरे बारे मां तैनी गवाही दित्ती, मीं यिशैरू मट्ठू दाऊद मेरे मनेरे मुताबिक मैलोरूए, तैस पुड़ अवं खुश आईं, ते तैए मेरी मर्ज़ी पूरी केरेलो।
पश्चात् तं पदच्युतं कृत्वा यो मदिष्टक्रियाः सर्व्वाः करिष्यति तादृशं मम मनोभिमतम् एकं जनं यिशयः पुत्रं दायूदं प्राप्तवान् इदं प्रमाणं यस्मिन् दायूदि स दत्तवान् तं दायूदं तेषामुपरि राजत्वं कर्त्तुम् उत्पादितवान।
23 परमेशरे अपने वादेरे मुताबिक तैसेरे वंशेरे मरां पापन करां मुक्ति देनेरे लेइ इस्राएले कां यीशु मसीह भेज़ो।
तस्य स्वप्रतिश्रुतस्य वाक्यस्यानुसारेण इस्रायेल्लोकानां निमित्तं तेषां मनुष्याणां वंशाद् ईश्वर एकं यीशुं (त्रातारम्) उदपादयत्।
24 ज़ेसेरे एजने करां पेइले यूहन्ना इस्राएलेरे सारे लोकन प्रचार कियो, कि पापन करां मनफिराथ ते बपतिस्मो नेथ।”
तस्य प्रकाशनात् पूर्व्वं योहन् इस्रायेल्लोकानां सन्निधौ मनःपरावर्त्तनरूपं मज्जनं प्राचारयत्।
25 ज़ैखन यूहन्नारू कम पूरू भोनेबालू थियूं, त तैनी ज़ोवं, “तुस मीं कुन समझ़तथ? ‘अवं मसीह नईं!’ बल्के हेरा, तै मेरे बाद एजनेबालोए, किजोकि अवं त एस काबल नईं कि तैसेरे बूटां केरे तसमे भी खोल्ली सेखी।”
यस्य च कर्म्मणोे भारं प्रप्तवान् योहन् तन् निष्पादयन् एतां कथां कथितवान्, यूयं मां कं जनं जानीथ? अहम् अभिषिक्तत्राता नहि, किन्तु पश्यत यस्य पादयोः पादुकयो र्बन्धने मोचयितुमपि योग्यो न भवामि तादृश एको जनो मम पश्चाद् उपतिष्ठति।
26 “हे मेरे ढ्लाव, तुस ज़ैना अब्राहमेरे औलादारे लोकव, ते परमेशरेरो डर मन्नेबाले गैर कौमां केरे लोकव, इस मुक्तरो बिस्तार तुसन कां भेज़ेरोए।
हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।
27 यरूशलेम नगरेरे रानेबाले लोकेईं ते तैन केरे प्रधानेईं यीशु मसीह न पिशानो, ते न नेबी केरि गल्लां सेमझ़ी, ज़ैना हर आरामेरे दिहाड़े पेढ़तां शुनेई गैती थी।
यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।
28 हालांकी तैन मौतरी सज़ारे काबल सबूत न मैल्लू, पन फिरी भी तैनेईं पिलातुस गवर्नरे कां दरखुवास की, कि ए मारो गाए।
प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।
29 ते तैनेईं सब किछ ज़ैन तैसेरे बारे मां पवित्रशास्त्रे मां लिखोरू थियूं, पूरू कियूं, त तै क्रूसे पुड़ कील देइतां मारो, ते ओसैलतां एक्की कब्री मां छ़ड्डो।
तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।
30 पन परमेशरे तै मुड़दन मरां भी ज़ींतो कियो।
किन्त्वीश्वरः श्मशानात् तमुदस्थापयत्,
31 ते ज़ैना लोक गलील इलाके मरां तैस सेइं साथी यरूशलेम नगरे मां ओरे थिये, तैन चेलन काई दिहाड़न तगर यीशु लेइयोतो राव, ते हुनी तैना लोक ज़ैनेईं तै लाहोरोए गवाही देतन।
पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।
32 असां तुसन खुशखबरी शुनातम, कि ज़ै वादो परमेशरे इश्शे दादे-पड़दादन सेइं कियोरो थियो।
अस्माकं पूर्व्वपुरुषाणां समक्षम् ईश्वरो यस्मिन् प्रतिज्ञातवान् यथा, त्वं मे पुत्रोसि चाद्य त्वां समुत्थापितवानहम्।
33 कि परमेशरे यीशु मसीह मुड़दन मरां ज़ींतो केरतां तै वादो पूरू कियो, ते भजना केरि किताबी मां परमेशर मसीहेरे बारे मां ज़ोते, तू मेरू मट्ठूस ते अवं तेरो बाजी भोव।
इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि।
34 एन सच़्च़े, कि परमेशरे तै मुड़दन मरां भी ज़ींतो कियो, ताके तै न शड़े, परमेशरे बचने मां एन्ने बियांन कियोरूए, कि अवं तीं पवित्र ते सच़्च़ी बरकत देलो, ज़ैन केरो वादो परमेशरे दाऊदे सेइं कियोरो थियो।
परमेश्वरेण श्मशानाद् उत्थापितं तदीयं शरीरं कदापि न क्षेष्यते, एतस्मिन् स स्वयं कथितवान् यथा दायूदं प्रति प्रतिज्ञातो यो वरस्तमहं तुभ्यं दास्यामि।
35 ते होरि भजने मां दाऊद ज़ोते, तू अपने पवित्र मैन्हु शड़ने न देलो।
एतदन्यस्मिन् गीतेऽपि कथितवान्। स्वकीयं पुण्यवन्तं त्वं क्षयितुं न च दास्यसि।
36 किजोकि दाऊद त अपने वक्ते मां परमेशरेरी मर्ज़ी पूरी केरनेरां पत्ती मेरि जेव, ते अपने दादन-पड़दादन सेइं साथी दफन भोव, ते तैसेरी जान शैड़ी जेई।
दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत;
37 पन ज़ै (यीशु मसीह) परमेशरे मुड़दन मरां ज़ींतो कियो, त तैसेरे शड़नेरी नौबत न आई।
किन्तु यमीश्वरः श्मशानाद् उदस्थापयत् स नाक्षीयत।
38 “एल्हेरेलेइ, हे ढ्लाव, बुझ़ा कि यीशुएरे ज़िरिये सेइं तुसन पापां केरि मैफारी खबर शुनाई गाचे।
अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।
39 तुस मूसा नेबेरे कानूने मुताबिक धर्मी न थी भोने, पन ज़ै कोई यीशु पुड़ विश्वास केरे तै धर्मी भोए।
फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां।
40 “एल्हेरेलेइ खबरदार राथ, कोस्कोई एरू न भोए कि नेबी केरि ए गल तुसन पुड़ सच़्च़े बीते,
अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥
41 तुस ज़ैना होरि केरि तुहीन केरतथ, हेरा, ते हैरान भोथ, ते बरबाद भोथ, किजोकि अवं तुश्शे ज़ींते ज़ागते एरू कम केरनेबालोईं, कि अगर कोई तुसन सेइं तैसेरे बारे मां गलबात भी केरे, त तुस कधे विश्वास न केरेले।”
येयं कथा भविष्यद्वादिनां ग्रन्थेषु लिखितास्ते सावधाना भवत स कथा यथा युष्मान् प्रति न घटते।
42 ज़ैखन पौलुस ते बरनबास प्रार्थना घरे मरां च़ले, त लोक तैन कां मिनत केरतां ज़ोने लगे, कि होरि आरामेरी दिहाड़ी भी एन्ने गल्लां केरे बारे मां ज़ोवं गाए।
यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।
43 ज़ैखन लोक आराधनारे बाद बेइर निस्से, त बड़े लोक पौलुस ते बरनबासे पत्ती च़ले, ते तैन मां किछ यहूदी थिये, ते किछ नंव्वे यहूदी पंथ धारण कियोरे थिये, ते तैनेईं तैन सेइं गलबात केरतां तैन समझ़ाव, कि परमेशरे अनुग्रहे मां बनोरे राथ।
सभाया भङ्गे सति बहवो यिहूदीयलोका यिहूदीयमतग्राहिणो भक्तलोकाश्च बर्णब्बापौलयोः पश्चाद् आगच्छन्, तेन तौ तैः सह नानाकथाः कथयित्वेश्वरानुग्रहाश्रये स्थातुं तान् प्रावर्त्तयतां।
44 होरि आरामेरे दिहाड़े लगभग सारू नगर परमेशरेरू वचन शुन्नेरे लेइ अकोट्ठू भोवं।
परविश्रामवारे नगरस्य प्रायेण सर्व्वे लाका ईश्वरीयां कथां श्रोतुं मिलिताः,
45 ज़ैखन यहूदी लीडरेईं एत्रे हछे लोक लाए त तैन जलन भोइ, ते पौलुसेरे खलाफ गल्लां लग्गे केरने।
किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।
46 तैखन पौलुस ते बरनबासे दिलेर भोइतां तैन ज़ोवं, “ज़रूरी एन थियूं, कि असां पेइले तुसन परमेशरेरू बच्चन शुनाम, पन तुस त इन्कार केरने लोरेथ, ते अपनो आप हमेशारी ज़िन्दगरे काबल न समझ़थ, त हेरा हुनी असां गैर कौमां केरे पासे गातम। (aiōnios )
ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः। (aiōnios )
47 किजोकि प्रभुए असन ई हुक्म दित्तोरोए, मीं तू मीं तू गैर कौमां केरे लेइ लौ बनोरस, ताके तुश्शे ज़िरिये सारे ज़मीनी पुड़ मुक्ति आनी गाए, ते तू ज़मीनरे हर पासे मुक्तरू दार भोस।”
प्रभुरस्मान् इत्थम् आदिष्टवान् यथा, यावच्च जगतः सीमां लोकानां त्राणकारणात्। मयान्यदेशमध्ये त्वं स्थापितो भूः प्रदीपवत्॥
48 इन शुन्तां गैर कौमां केरे लोक बड़े खुशी भोए, ते परमेशरेरी तारीफ़ केरने लगे, ते ज़ैना परमेशरे हमेशारी ज़िन्दगरे लेइ ठहरावरे थिये, तैनेईं विश्वास कियो। (aiōnios )
तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्। (aiōnios )
49 ते प्रभुएरू बच्चन सारे मुलखे मां फैली जेवं।
इत्थं प्रभोः कथा सर्व्वेदेशं व्याप्नोत्।
50 पन यहूदी लीडरेईं बड़े भक्त ते इज़्ज़तदार कुआन्शां ते नगरेरे काई खास मैन्हु भड़काए, तैनेईं पौलुस ते बरनबासे सितेइतां तैना तैस इलाके मरां भी केढी छ़डे।
किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।
51 तैखन पौलुस ते बरनबासे तैन केरे सामने अपने पावां केरि धूड़ ठुड़कतां तैना इकुनियुम नगरे जो च़ले जे।
अतः कारणात् तौ निजपदधूलीस्तेषां प्रातिकूल्येन पातयित्वेेकनियं नगरं गतौ।
52 ते चेले इकुनियुम नगरे मां खुशी ते पवित्र आत्माई सेइं भरपूर भोते राए।
ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।