< 1 पतरस 5 >

1 अवं साथी बुज़ुर्गन सेइं इन ज़ोनू चाताईं किजोकि अवं तुश्शो ज़ेरो आईं। मीं एप्पू तैना दुःख हेरोरेन ज़ैना मसीहे बड़े पेइले झ़ैल्ले। ज़ैखन तै दुबारां एज्जेलो, त अवं तैसेरे महिमा मां शामिल भोनोईं। अवं तुश्शो साथी बुज़ुर्ग भोने सेइं तुसन कां ई बिनती केरताईं,
ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि।
2 ज़ेन्च़रे पुहाल अपनि भैड्डां हेरतन, तुस भी तेन्च़रे हर एक्केरी हेरगेश केरा, ज़ैना परमेशरे तुश्शे रखवैली मां रखोरेन। इन अपने मेर्ज़ी सेइं केरा किजोकि परमेशर इन चाते। तुस इन एल्हेरेलेइ न केरा कि तुसन पुड़ दबाव बनाव गाते। ते इन कम एल्हेरेलेइ न केरा कि तुस कमाई केरनि चाथ, पन इस इच्छाई सेइं केरा कि तुस परमेशरेरी ते लोकां केरि सेवा केरनि चातथ।
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।
3 ते ज़ैना लोक तुसन सोंफे तैन पुड़ हकोमत न केरा, बल्के तैन केरे लेइ रोड़ी मिसालां बना।
अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।
4 ते ज़ैखन यीशु मसीह ज़ै इश्शो प्रधान पुहालेरो ज़ेरोए, वापस एज्जेलो त तै तुसन तैन इनाम देलो ज़ेसेरी शोभा कधे खतम न भोली।
तेन प्रधानपालक उपस्थिते यूयम् अम्लानं गौरवकिरीटं लप्स्यध्वे।
5 तेन्च़रे हे जवान लोकव, तुस भी बुज़ुर्गां केरे अधीन राथ, तुस सारे एक्की होरेरी मद्दत बड़े नर्म स्भावे सेइं केरा। किजोकि कोई पवित्रशास्त्रे मां पेढ़ी बटते “परमेशर घमण्ड केरनेबालां केरि खलाफ केरते, पन तै तैन केरे लेइ रोड़ो आए ज़ैना दीन आन।”
हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः, आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।
6 एल्हेरेलेइ अपनो आप परमेशरे कां दीन बनाथ तै तुश्शी हफाज़त केरनेरे लेइ शेक्ति बालोए, ज़ैस सेइं तै तुसन ठीक वक्ते पुड़ आदर दे।
अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।
7 परमेशरे अपने परेशैनी ते फिकरां केरे बारे मां ज़ोथ, किजोकि तैस तुश्शू ध्यान आए।
यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।
8 खबरदार राथ, ते बींझ़े राथ, किजोकि तुश्शो दुश्मन शैतान तुसन पुड़ हमलो केरनेरे लेइ तियारे, कि तुस परमेशरे मन्नू शारा। तै गर्ज़नेबाले शेरे ज़ेरो तोपने लोरो कि केस मारे ते खाए।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
9 तुस विश्वासे मां मज़बूत भोइतां तैसेरो मुकाबलो केरा, तैन विश्वासी लोकन याद रख्खा ज़ैना दुनियारे अलग-अलग ठैरन मां आन, तैना भी तुश्शो ज़ेरो दुःख झ़ैल्लने लोरेन।
अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।
10 हुनी परमेशर ज़ै सारे अनुग्रहे सेइं भेरतां, तैने अस हमेशारी महिमा मां शामिल भोनेरे लेइ च़ुनोरेम किजोकि इश्शो रिश्तो यीशु मसीह सेइं आए। थोड़े वक्तेरे दुःख झ़ैल्लनेरे बाद परमेशर तुसन सही बनालो ताके तुसन मां कोई गलती न राए, तै तुश्शे दिलन मज़बूत केरेलो ताके तुस मज़बूती सेइं तैस पुड़ विश्वास केरथ। (aiōnios g166)
क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु। (aiōnios g166)
11 तै शेक्ति सेइं हमेशा राज़ केरेलो। आमीन। (aiōn g165)
तस्य गौरवं पराक्रमश्चानन्तकालं यावद् भूयात्। आमेन्। (aiōn g165)
12 मीं सिलवानुसेरे मद्दती सेइं ई निकड़ी ज़ेरि चिट्ठी लिखी ते तुसन जो भेज़ी, अवं तैस ज़ानताईं तै मसीह मां वफादार ढ्ला आए, मेरे लिखनेरो मकसद ई आए कि तुश्शो होसलो बधेईं ते याकीन दूवेईं कि ज़ै तजरबो तुस केरने लोरोरेथ तै सच़्च़े परमेशरेरे अनुग्रहेरो अक हिस्सो ए, इस अनुग्रहे मां मज़बूती सेइं बनोरे राथ।
यः सिल्वानो (मन्ये) युष्माकं विश्वास्यो भ्राता भवति तद्वाराहं संक्षेपेण लिखित्वा युष्मान् विनीतवान् यूयञ्च यस्मिन् अधितिष्ठथ स एवेश्वरस्य सत्यो ऽनुग्रह इति प्रमाणं दत्तवान्।
13 बाबेल नगरेरे विश्वासी ज़ैना परमेशरे च़ुनोरेन ठीक तेन्च़रे ज़ेन्च़रे तुस च़ुनोरेथ, तैना तुसन जो नमस्कार ज़ोतन। मरकुस ज़ै मेरे मट्ठेरो ज़ेरोए तुसन जो नमस्कार ज़ोते।
युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति।
14 मसीहेरे प्यारे सेइं एक्की होरि जो नमस्कार केरा। अवं प्रार्थना केरताईं परमेशर तुसन सेब्भन ज़ैन केरो रिश्तो मसीह सेइं साथी शान्ति दे।
यूयं प्रेमचुम्बनेन परस्परं नमस्कुरुत। यीशुख्रीष्टाश्रितानां युष्माकं सर्व्वेषां शान्ति र्भूयात्। आमेन्।

< 1 पतरस 5 >