< Katwa Nono Katwa 1 >
1 Kutankardan nburne kurka nan wan jertin fimu, Theophilus, inbellen katuawa karka na Yesu wa su akuru a dursuzo,
he thiyaphila, yii"su. h svamanoniitaan preritaan pavitre. naatmanaa samaadi"sya yasmin dine svargamaarohat yaa. m yaa. m kriyaamakarot yadyad upaadi"sacca taani sarvvaa. ni puurvva. m mayaa likhitaani|
2 har kubi ko na iwa yirgye udumu kitene kane. Ulele wa di bayan urka na nono kaduro me nsere timap tirka na iba durtu na cara Ufunu Ulau nono kadura karka na fere.
sa svanidhanadu. hkhabhogaat param anekapratyayak. sapramaa. nau. h sva. m sajiiva. m dar"sayitvaa
3 Arka na awa durso litime nin lai bayaqn nipama iniu me. Ata ayiri akut anas ndursuzuani me, tutung incin nbeliani nbelen kilari tigo Kutelle.
catvaari. m"saddinaani yaavat tebhya. h preritebhyo dar"sana. m dattve"svariiyaraajyasya var. nanama akarot|
4 Kubi kona awa ligowe nanghinu, anin woro nanin “na wa cin nanya Urshalime ba. Bar nanin son ca, na alkawali Imba ulena ana su minu mu na mani Ufunu Ulau kutelle nama su, na ina malin lanzu kitiningya.
anantara. m te. saa. m sabhaa. m k. rtvaa ityaaj naapayat, yuuya. m yiruu"saalamo. anyatra gamanamak. rtvaa yastin pitraa"ngiik. rte mama vadanaat kathaa a"s. r.nuta tatpraaptim apek. sya ti. s.thata|
5 Yohanna wa su ubaptizima nin mmen, nin kidun ninnayiru baat Kutelle ma suminu ubastizima nin Funu ulau.”
yohan jale majjitaavaan kintvalpadinamadhye yuuya. m pavitra aatmani majjitaa bhavi. syatha|
6 Kubi ko na iwa zuro kiti kirum, i tiringye, ''Cikilari, kome kubiari uba kurtunu Kilari Ugo Kutenlle?''
pa"scaat te sarvve militvaa tam ap. rcchan he prabho bhavaan kimidaanii. m punarapi raajyam israayeliiyalokaanaa. m kare. su samarpayi. syati?
7 A woroani, ''na ummunere iyini kubi nin kubiri kurka na Ucif kele bari likarame.
tata. h sovadat yaan sarvvaan kaalaan samayaa. m"sca pitaa svava"se. asthaapayat taan j naat. r.m yu. smaakam adhikaaro na jaayate|
kintu yu. smaasu pavitrasyaatmana aavirbhaave sati yuuya. m "sakti. m praapya yiruu"saalami samastayihuudaa"somiro. nade"sayo. h p. rthivyaa. h siimaa. m yaavad yaavanto de"saaste. su yarvve. su ca mayi saak. sya. m daasyatha|
9 Daana abenle uliru une, amini wa fita cindu kitene kane, awut kitene kane wantina nanin iyenju Yesu ku, udu wulu nizi mine.
iti vaakyamuktvaa sa te. saa. m samak. sa. m svarga. m niito. abhavat, tato meghamaaruhya te. saa. m d. r.s. teragocaro. abhavat|
10 Dana anan nono katua wa din yenju udume kitene kane. Nya kube Among anit awa ba tin yisina kupopo mine nin na littuk aboo. Iwadi anan kadura Kutelleari.
yasmin samaye te vihaayasa. m pratyananyad. r.s. tyaa tasya taad. r"sam uurdvvagamanam apa"syan tasminneva samaye "suklavastrau dvau janau te. saa. m sannidhau da. n.daayamaanau kathitavantau,
11 Umong worum nin woro, “Anuyge anan Galili bar yangyari indin yenju kitene kane na iwa isin idin yenju kitene kane ba! Nlon liri Yesu ulele ulena Kutelle yira gye ama dak ule uye tutun. Abakpilu nannya ulele na iyenegye adin cinu udu kitene kane.”
he gaaliiliiyalokaa yuuya. m kimartha. m gaga. na. m prati niriik. sya da. n.daayamaanaasti. s.thatha? yu. smaaka. m samiipaat svarga. m niito yo yii"susta. m yuuya. m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami. syati|
12 Da na nono kadura Kutenlle kpila, nonon bazu inliru kutenlle kpinlla u-Urshalima unzu Kupara Olives urka na uwa susut un-Urshalimae.
tata. h para. m te jaitunanaamna. h parvvataad vi"sraamavaarasya patha. h parimaa. nam arthaat praaye. naarddhakro"sa. m durastha. m yiruu"saalamnagara. m paraav. rtyaagacchan|
13 Da na isa, ighana ipira kuti kitene, kika iwa sosinku. Isan nnono kadure tone: Bitrus, Yohanna, Yakub, Andarawus, Filibos, Toma, Batamawus, Matta, Yakub usaun Haffa, Simon ku-zelot, and Yahuda usaun Yakub.
nagara. m pravi"sya pitaro yaakuub yohan aandriya. h philipa. h thomaa barthajamayo mathiraalphiiyaputro yaakuub udyogaa "simon yaakuubo bhraataa yihuudaa ete sarvve yatra sthaane pravasanti tasmin uparitanaprako. s.the praavi"san|
14 Vat mine wa muna ati nafo warum inlira mu cancom. Nannya mine awani wa duku, Marayamu unan Isa nan nuane.
pa"scaad ime kiyatya. h striya"sca yii"so rmaataa mariyam tasya bhraatara"scaite sarvva ekacittiibhuuta satata. m vinayena vinayena praarthayanta|
15 Nan nayirane Bulus nin fita nan nuana me anan yinnu sauye. Kubi kind anan dortu Yesu wadi anit likalt nin Na kuta bah kitene. Amino wa woro,
tasmin samaye tatra sthaane saakalyena vi. m"satyadhika"sata. m "si. syaa aasan| tata. h pitaraste. saa. m madhye ti. s.than uktavaan
16 “Linuana nin ton tipinpin wadi kitenen Yahuda tona ugo Dauda wa yerti, uworsu. To ti pipingye Na dak kidegenghe, barna Ufunu Ulauwe Na belin Dauda ku a yertin.
he bhraat. rga. na yii"sudhaari. naa. m lokaanaa. m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa. m kathaa. m kathayaamaasa tasyaa. h pratyak. siibhavanasyaava"syakatvam aasiit|
17 Aworo nanin awadi gono kata Kutelle nafo arik, amino durso anan ni vira Yesu inanin wakifo imologhe.”
sa jano. asmaaka. m madhyavarttii san asyaa. h sevaayaa a. m"sam alabhata|
18 Nene unit une nase ukubu kitenen su ni vira ine Nin Nile ikube awa seru kunen. Amino wa diu kutin kika ne liburi me tutoo tijiye gonna ti nuzu udas timalakiti.
tadanantara. m kukarmma. naa labdha. m yanmuulya. m tena k. setrameka. m kriitam apara. m tasmin adhomukhe bh. rmau patite sati tasyodarasya vidiir. natvaat sarvvaa naa. dyo niragacchan|
19 Vat anit na idin nanya Urshalima lanza yeri segye, inanin na yicila lisa kitene imin mmi nin tilem na aramik bar kitenere umon na kukuo.
etaa. m kathaa. m yiruu"saalamnivaasina. h sarvve lokaa vidaanti; te. saa. m nijabhaa. sayaa tatk. setra nca hakaldaamaa, arthaat raktak. setramiti vikhyaatamaaste|
20 Ame Bitrus nin kuro woro, “In na yene ilemon na ina se Yahudaku idi nafo na Maizaburana belin ari, “na kilarime ku vat, na iwa cin umon kilari meba.”' iminin yene tuo tipipinnye na Dauda na nyertin tidi kitene Yahudere: 'Na umon yiru kutet me.'”
anyacca, niketana. m tadiiyantu "sunyameva bhavi. syati| tasya duu. sye nivaasaartha. m kopi sthaasyati naiva hi| anya eva janastasya pada. m sa. mpraapsyati dhruva. m| ittha. m giitapustake likhitamaaste|
21 Bara nanin ukamata ti fere ulena ama yiru kitu me (kutet Yahuda) ukamata unite di nan arik kubi kon Cikilari bite Yesu wa fere nari.
ato yohano majjanam aarabhyaasmaaka. m samiipaat prabho ryii"so. h svargaaroha. nadina. m yaavat sosmaaka. m madhye yaavanti dinaani yaapitavaan
22 Indian with tun kubi kana ame Yohana wa ti Yesu ku ubaptisema had udak kubi kana iwa hirigye Yesu ku kitene Kane. Unit ulena tima feru the AMA yitu ulena Ana yene Yesu ku kin nzime ayita nin lai nin kidun kulme.
taavanti dinaani ye maanavaa asmaabhi. h saarddha. m ti. s.thanti te. saam ekena janenaasmaabhi. h saarddha. m yii"sorutthaane saak. si. naa bhavitavya. m|
23 Barà nanin nono katua me nin gonna nin tisa anit a tiba. Umon lisame wadi Yusuf Barsabas, ulena Lisa me wadi tutun Justus. Unan ba wadi Matthias.
ato yasya ruu. dhi ryu. s.to ya. m bar"sabbetyuktvaahuuyanti sa yuu. saph matathi"sca dvaavetau p. rthak k. rtvaa ta ii"svarasya sannidhau praaryya kathitavanta. h,
24 Itaa nlira iworo, “Fe Cikilari, yiru nibinei nanit vat, durso nari nanya nawaba alele na ufere
he sarvvaantaryyaamin parame"svara, yihuudaa. h sevanapreritatvapadacyuta. h
25 ayiru kiti nanyan nkaa katawe na Yahuda nacin ana ti kulapi amini naduo kika na kiduogye.”
san nijasthaanam agacchat, tatpada. m labdhum enayo rjanayo rmadhye bhavataa ko. abhirucitastadasmaan dar"syataa. m|
26 Inanin wa su mafeferu, Mathias leu ma feruferu amini wasuo urum nanya nanan kata Yesua.
tato gu. tikaapaa. te k. rte matathirniraciiyata tasmaat sonye. saam ekaada"saanaa. m praritaanaa. m madhye ga. nitobhavat|